________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1128 // नियुक्तिः भा०- वच्चंते जो उ कमो कलेवर पवेसणमिवोच्चत्थो।णवरं पुण णाणत्तं गामदारंमि बोद्धव्वं / / 206 // 4. चतुर्थ मध्ययनम् अत्र विपर्यस्तक्रमेऽङ्गीकृते तुल्यतैव नानात्वम्, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापिस एवेति प्रतिक्रमणं, तुल्यता, निजूढो जइ बिइयं वारं एत्ति दो रजाणि मोत्तव्वाणि, तइयाए तिण्णि रज्जाणि, तेण परं बहुसोऽवि वारे पविसंते 4.2 पारिष्ठापनितिण्णि चेव रजाणि मोत्तव्वाणि कानियुक्तिः। असिवाइकारणेहिं तत्थ वसंताण जस्स जो उ तवो / अभिगहियाणभिगहिओ सा तस्स उजोगपरिवुड्डी // नि०५६॥ इमीए वक्खाणं-जइ बहिया असिवाईहिं कारणेहिं न निग्गच्छंति ताहे तत्थेव वसंता जोगवुद्धिं करेंति, नमोक्कारइत्ता पोरिसिं करेंति, पोरिसित्ता पुरिमई, सइ सामत्थे आयंबिलं पारेइ, असइ निव्वीयं, असमत्थो जइ तो एक्कासणयं, एवं सबिइयं, पुरिमडतित्ता चउत्थं, चउत्थइत्ता छटुं, एवं विभासा। उट्ठाणेत्ति गयं, इयाणिं णामगहणेत्ति दारं गिण्हइ णाम एगस्स दोण्हमहवावि होज्ज सव्वेसिं / खिप्पं तु लोयकरणं परिण्णगणभेयबारसमं / नि०५७॥ इमीए वक्खाणं-जावइयाणं णामं गेण्हइ तावइयाणं खिप्पं लोयकरणं परिण्णं ति बारसमंच दिज्जइ, अतरंतस्स दसमल अट्ठमं छटुं चउत्थाइ वा, गणभेओ य कीरइ, ते गणाओ य णिन्ति / णामग्गहणेत्ति दारं गयं, इयाणिं पयाहिणेत्ति दारं नियूँढो यदि द्वितीयमपि वारमायाति द्वे राज्ये मोक्तव्ये तृतीयस्यां त्रीणि राज्यानि, ततः परं बहुशोऽपि वारा प्रविशति त्रीण्येव राज्यानि मोक्तव्यानि। ॐ अस्या व्याख्यानं- यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति तदा तत्रैव वसन्तो योगवृद्धिं कुर्वन्ति, नमस्कारीयाः पौरूषीं कुर्वन्ति, पौरूषीयाः पुरिमार्धम्, सति सामर्थ्य आचामाम्लं पारयति, असति निर्विकृतिकम, असमर्थों यदि तदैकाशनकम्, एवं सद्वितीयम्, पूर्वार्धायाश्चतुर्थम्, चतुर्थीयाः षष्ठम्, एवं विभाषा। उत्थानमिति गतम्, इदानीं नामग्रहणमिति द्वारम् / 0 अस्या व्याख्यानं- यावतां नाम गृह्णाति तावतां क्षिप्रं लोचकरणं 'परिज्ञा' मिति द्वादशमश्च दीयते, अशक्नुवतो दशमोऽष्टमः षष्ठः चतुर्थादिर्वा, गणभेदश्च क्रियते, ते गणाच्च नियन्ति। नामग्रहणमिति द्वारं गतम्, इदानीं प्रदक्षिणेति द्वार 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। भाष्य:२०६ नि०५६ उत्थानद्वारम्। नि०५७ नामग्रहणद्वारम्। प्रदक्षिणाद्वारम्। कायोत्सर्गकरणद्वारम्। // 1128 //