________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1127 // इमीणं वक्खाणं-कलेवरं नीणेज्जमाणं वसहीए चेव उद्वेइ वसही मोत्तव्वा, निवेसणे उढेइ निवेसणं मोत्तव्वं, निवेसणंति 4. चतुर्थएगद्दारं वइपरिक्खित्तं अणेगघरंफलिहियं, साहीए उट्टेइ साही मोत्तव्वा, साही घराण पंती, गाममज्झे उढेइ गामद्धं मोत्तव्वं, मध्ययनम् प्रतिक्रमणं, गामदारे उट्टेइ गामो मोत्तव्वो, गामस्स उजाणस्स य अंतरा उठेइ मंडलं मोतव्वं, मंडलंति विसयमंडलं, उज्जाणे उट्टेइ कंडं |4.2 मोत्तव्वं, कंडंति देसखंड मंडलाओ महल्लतरं भण्णइ, उज्जाणस्स य निसीहियाए य अंतरा उट्टेइ देसो मोत्तव्वो, निसीहियाए पारिष्ठापनि कानियुक्तिः। उढेइ रज्जं मोत्तव्वं, एवं ता निजंतस्स विही, तंमि परिठ्ठविए गीयत्था एगपासं मुहुत्तं संविखंति, कयावि परिट्ठविओवि नियुक्तिः Nउटेल्जा, तत्थ निसीहियाए जइ उठेइ तत्थेव पडिओ उवस्सओ मोत्तव्वो, निसीहियाए उज्जाणस्स य अंतरा जइ पडइ निवेसणं |1272-73 परिष्ठापने मोत्तव्वं, उज्जाणे पडइ साही मोत्तव्वा, उज्जाणस्स गामस्स य अंतरा जड़ पडइ गामद्धं मोत्तव्वं, गामदारे पडइ गामो मोत्तव्वो, प्रतिलेखगाममझे पडइ मंडलं मोत्तव्वं, साहीए पडइ कंडोमोत्तव्वो, निवेसणे पडइ देसो मोत्तव्वो, वसहीए पडइ रज्जं मोत्तव्वं, तथा 0 नादीनि द्वाराणि। चाह भाष्यकार: | नि०५५ Oअनयोाख्यानं-कलेवरं निष्काश्यमानं वसतावेवोत्तिष्ठति वसतिर्मोक्तव्या, निवेशने उत्तिष्ठति निवेशनं मोक्तव्यं निवेशनमिति एकद्वारा वृतिपरिक्षिप्ताऽनेकगृह उत्थानद्वारम्। ल फलहिका, पाटके उत्तिष्ठति पाटको मोक्तव्यः, पाटको (शाखा) गृहाणां पङ्क्तिः , ग्राममध्ये उत्तिष्ठति ग्रामाधु मोक्तव्यम्, ग्रामद्वारे उत्तिष्ठति ग्रामो मोक्तव्यः, ग्रामस्योद्यानस्य चान्तरोत्तिष्ठति मण्डलं मोक्तव्यम्, मण्डलमिति विषयमण्डलं (देशस्य लघुतमो विभागः), उद्याने उत्तिष्ठति काण्डं (लघुतरो भागः) मोक्तव्यम्, काण्डमिति देशैखण्ड मण्डलाद्वृहत्तरं भण्यते, उद्यानस्य नैषेधिक्याश्चान्तरोत्तिष्ठति देशो (लघु) मोक्तव्यः, नैषेधिक्यामुत्तिष्ठति राज्यं मोक्तव्यम्, एवं तावत् नीयमाने विधिः, तस्मिन् परिष्ठापिते गीतार्था एकपार्श्वे मुहूर्तं प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिष्ठेत्, तत्र नैषेधिक्यामुत्तिष्ठति यदि तत्रैव पतित उपाश्रयो मोक्तव्यः, नैषेधिक्या उद्यानस्य चान्तरा यदि पतति निवेशनं मोक्तव्यम्, उद्याने पतति शाखा (पाटको) मोक्तव्याः, उद्यानस्य ग्रामस्य चान्तरा यदि पतति ग्रामाधु मोक्तव्यम्, ग्रामद्वारे पतति ग्रामो मोक्तव्यः, ग्राममध्ये पतति मण्डलं मोक्तव्यम्, शाखायां पतति काण्डं मोक्तव्यम्, निवेशने पतति देशो मोक्तव्यः, वसतौ पतति राज्यं मोक्तव्यम्। // 1127 //