________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1104 // विगिंचइ, नत्थि बीयरहिएसु विगिंचइ, एवं जत्थ पाणयंपि बीयपाए पडिलेहित्ता उग्गाहिए छुब्भइ, संसत्तं जायं रसएहिं ताहे 4. चतुर्थसपडिग्गहं वोसिरउ, नत्थि पायं ताहे अंबिलिं पाडिहारियं मग्गउ, णो लहेज सुक्यं अंबिलिं उल्लेऊणं असइ अण्णंमिवि प्रतिक्रमणं, अंबिलिबीयाणि छोढूण विगिंचइ, नत्थि बीयरहिएसु विगिंचइ, पच्छा पडिस्सए पाडिहारिए वा अपाडिहारियं वा तिकालं 4.2 पडिलेहेइ दिणे दिणे, जया परिणयं तहा विगिंचइ, भायणं च पडिअप्पिज्जइ, नत्थि भायणं ताहे अडवीए अणागमणपहे पारिष्ठापनि | कानियुक्तिः। छाहीए जो चिक्खल्लो तत्थ खड्डे खणिऊण निच्छिड्डु लिंपित्ता पत्तणालेणं जयणाए छुभइ, एक्कसि पाणएणं भमाडेइ, तंपि नि०७ तत्थेव छुब्भड़, एवं तिन्नि वारे, पच्छा कप्पेइ सहकठेहि य मालं करेंति चिक्खिल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेण पारिष्ठापनि कानियुक्तिः य भाणएणं सीयलपाणयं ण लयइ, अवसावणेण कूरेण य भाविजइ, एवं दो तिण्णि वा दिवसे, संसत्तगं च पाणयं प्रतिज्ञादि। असंतत्तगंच एगोन धरे, गंधेण विसंसिज्जइ, संसत्तं च गहाय न हिंडिज्जड़, विराहणा होज, संसत्तंगहाय न समुद्दिसिज्जइ, जल परिस्संता जे ण हिंडंति ते लिंति, जे य पाणा दिट्ठा ते मया होजा, एगेण पडिलेहियं बीएण ततिएणं, सुद्धं परिभुंजंति, एवं त्यज्यन्ते, न सन्ति बीजरहितेषु त्यजति, एवं यत्र पानीयमपि द्वितीयपात्रे प्रतिलिख्योग्राहिके क्षिप्यते, संसक्तं जातं रसजैस्तदा सप्रतिग्रहं व्युत्सृजतु नास्ति पात्रं तदा चिश्चिणिकां प्रातिहारिकी मार्गयतु, न लभेत शुष्कां चिश्चिणिकां आर्द्रयित्वा असति अन्यस्मिन्नपि चिञ्चिणिकाबीजानि क्षिप्त्वा विविच्यते, नास्ति बीजरहितेषु त्यज्यते, पश्चात् प्रातिश्रये प्रतिहारिके वा अप्रातिहारिके वा त्रिकालं प्रतिलिखति दिने दिने, यदा परिणतं तदा विविच्यते, भाजनं च प्रत्यय॑ते, नास्ति भाजनं तदाऽटव्यामनागमनपथे छायायां यः कर्दमस्तत्र गत खनित्वा निश्छिद्रं लिप्त्वा पत्रनालेन यतनया क्षिपति, एकशः पानीयेनार्द्रयति, तदपि तत्रैव क्षिपति, एवं त्रीन वारान्,8 पश्चात् कल्पयति श्लक्ष्णकाष्ठेश्च मालं करोति कर्दमेन लिम्पति कण्टकच्छायया चाच्छादयति, तेन च भाजनेन शीतलपानीयं न लाति, अवश्रावणेन कूरेण च भाव्यते, एवं द्वौ त्रीन् वा दिवसान् , संसक्तं च पानकमसंसक्तं चैको न धारयेत्, गन्धेन विशस्यते, संसक्तं च गृहीत्वा न हिण्ड्यते, विराधना भवेत्, संसक्तं गृहीत्वा न भुज्यते, यदि परिश्रान्तास्तर्हि ये न हिण्डन्ते ते लान्ति, ये च प्राणिनो दृष्टास्ते मृता भवेयुः, एकेन प्रतिलेखितं द्वितीयेन तृतीयेन, शुद्धं परिभुञ्जन्ति, एवमेव -