SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1103 // पञ्चेन्द्रियैश्चेति गाथार्थः॥६॥ 4. चतुर्थविगलिंदिएहिं जासासा तिविहा होइ आणुपुव्वीए। बियतियचउरोयाविय तज्जाया तहा अतज्जाया॥ नि०७॥ मध्ययनम् प्रतिक्रमणं, विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपूर्व्या, बियतियचउरो यावि य द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाँश्चाधिकृत्य, सा च 4.2 प्रत्येकं द्विभेदा, तथा चाह- तज्जाय तहा अतज्जाया तज्जाते- तुल्यजातीये या क्रियते सा तज्जाता, तथा अतज्जाता- अतज्जाते पारिष्ठापनिया क्रियत इति गाथार्थः // 7 // भावार्थस्त्वयं- बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु कज्जेसु गहिया तत्थेव विगिंचिज्जइ, कानियुक्तिः। | नि०७ सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिंचेति, असइ आगरस्स सत्तुएहिं समं निव्वाघाए, | पारिष्ठापनिसंसत्तदेसे वा कत्थइ होज्ज अणाभोगगहणं तं देसं चेव न गंतव्वं, असिवाईहिं गमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ (ग्रं कानियुक्तिः | प्रतिज्ञादि। 16000), न लहइ तद्देवसिए सत्तुए मग्गइ, असईए बितिए जाव ततिए, असइ पडिलेहिय 2 गिण्हइ, वेला वा अइक्कम अद्धाणं वा, संकिया वा मत्ते घेप्पंति, बाहिं उज्जाणे देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक्कं घणमसिणं पडलं तत्थ पल्लच्छिजंति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जइ ताहे पुणो पडिलेहणाओ, तिण्णि मुट्ठिओ गहाय जय सुद्धा परिभुजंति, एगंमि दिढे पुणोवि मूलाओ पडिलेहिज्जंति, जे तत्थ पाणा ते मल्लए सत्तुएहिं समं ठविखंति, आगराइसु Oद्वीन्द्रियाणामात्मसमुत्थं जलौका गण्डादिषु कार्येषु गृहीता तत्रैव त्यज्यते, सक्तुका वा आलेपननिमित्तं ऊर्णिकासंसक्ता गृहीता विशोध्याकरे त्यजति, असत्याकारे सक्तुकैः समं निर्व्याघाते, संसक्तदेशे वा कुत्रचित् भवेदनाभोगग्रहणं तं देशमेव न गच्छेत्, अशिवादिभिर्गच्छेत् यत्र सक्तुकास्तत्र कूरो मार्ग्यते, न लभ्यते तदैवसिकान् सक्तुकान् मार्गयति, असति द्वैतीयिकान् यावत्ता-यिकान्, असति प्रतिलिख्य 2 गृह्णाति, वेलां वाऽतिक्रामति अध्वानं वा (प्रतिपन्नाः), शङ्किता वा मात्रके गृह्णाति, बहिरुद्यानात् देवकुले प्रतिश्रयस्य वा बहिः रजस्त्राणं प्रस्तीर्य उपर्येकं घनमसृणं पटलं तत्र प्रच्छादयति, त्रिकृत्व ऊरणिकाप्रतिलेखना, नास्ति यदि तदा पुनः प्रति लेखना, तिम्रो मुष्टीर्गृहीत्वा यदि शुद्धा परिभुज्यन्ते, एकस्यां दृष्टायां पुनरपि मूलात् प्रतिलेखयति, ये तत्र प्राणिनस्ते मल्लके सक्तुकैः समं स्थाप्यन्ते, आकरादिषु 8 B // 1103
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy