SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 950 // नियुक्तिः एगाए पसुपालीए घरे पयुत्तं- दधिणा सह देहित्ति, सा पदिण्णा, देवयाए अवहियं, भणिओ य- महरिसि! तुज्झ विसं 3. तृतीयदिण्णं, परिहराहि दहि, सो परिहरिओ, रोगो वाधिउमारद्धो, पुणो पगहिओ, पुणो पउत्तं विसं, पुणो देवयाए अवहरियं, मध्ययनम् तइयं वारं देवयाए वुच्चइ- पुणोवि दिण्णं, तंपि अवहियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, वन्दना, कालगओ, तस्स य सेज्जातरो कुंभगारो, तंमि कालगए देवयाए पंसुवरिसंपाडियं, सो अवहिओ अणवराहित्तिकाउंसिणवल्लीए 1186 कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरिउठविओ, वीतभयं च सव्वं पंसुणा पेल्लियं, अज्जवि पुंसुओ नित्यवासे सदोषता अच्छंति, एस कारणिगोत्तिकट्ठन होइ सव्वेसिमालंबणंति // आह च सङ्गमाचार्योंनि०-सीयललुक्खाऽणुचियं वएसु विगईगएण जावितं / हट्ठावि भणंति सढा किमासि उदायणो न मुणी? // 1186 // दायन दृष्टान्ताः / शीतलंच तत् रूक्षं शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचित:- अननुरूपः, नरेन्द्रप्रव्रजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तम्, व्रजेषुगोकुलेषु विगतिगतेन विगतिजातेन यापयन्तंसन्तं हठ्ठावि त्ति समर्था अपि भणन्ति शठा:- किमासीदुदायनो न मुनिः?, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मानिर्दोष एवायमिति // 1186 // एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाह = एकस्याः पशुपाल्या गृहे प्रयुक्तं दध्ना सह देहीति, सा प्रदत्तवती, देवतयाऽपहृतम्, भणितश्च- महर्षे! तुभ्यं विषं दत्तम्, परिहर दधि, स परिहृतवान्, रोगो 8 वर्धितुमारब्धः, पुनः प्रगृहीतम्, पुनः प्रयुक्तं विषम्, पुनर्देवतयाऽपहृतम्, तृतीयवारं देवतयोच्यते, पुनरपि दत्तम, तदपि अपहतम, सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायां दत्तम्, कालगतः, तस्य च शय्यातरः कुम्भकारः, तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकृत्वा सेनापल्यां कुम्भकरोत्क्षेपो // 950 // नाम पत्तनं तस्य नाम्ना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सर्व पांसुना प्रेरितम्, अद्यापि पांशवस्तिष्ठन्ति, एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति / सो पडिदिण्णा। * वद्धि।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy