________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 863 // दिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्मिकफलप्राप्ति 1. प्रथमकारणमिति स्थितम्, 'इति जो उवएसो सो नओ नामं'ति 'इति' एवमुक्तेन न्यायेन य उपदेश: क्रियाप्राधान्यख्यापनपरःस मध्ययनं नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति सामायिक, नियुक्तिः क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति, गुणभूते चेच्छतीति |1054 गाथार्थः॥ 1054 // उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह यावज्जीवार्थः जीवनिक्षेपः किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भवात्, आचार्यः पुनराह-सव्वेसिंपिगाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना ओघेआयुः। स्थितपक्षमुपदर्शयन्नाह नि०-सव्वेसिंपिनयाणं बहुविहवत्तव्वयं निसामित्ता। तंसव्वनयविसुद्धजंचरणगुणट्ठिओ साहू // 1055 // * सर्वेषामपि मूलनयानाम्, अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् ‘सर्वनयविशुद्धं / सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः- // 1055 // इत्याचार्यहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां सामायिकाध्यनं समाप्तम् // | // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ सामायिकाख्यं प्रथममध्ययनं समाप्तम्। || 8 // 863 //