SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 862 // कारणमिति स्थितम् / इति जो उवएसो सो नयो नाम ति 'इति' एवमुक्तेन न्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो १.प्रथम नाम ज्ञाननय इत्यर्थः / अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वसामायिक श्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मक- मध्ययन सामायिक, त्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वान्नेच्छति, गुणभूते चेच्छतीति गाथार्थः॥ 1054 // नियुक्तिः उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, 1054 यावजीवार्थः तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-‘णायंमि गिण्हियव्वे' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या जीवनिक्षेपः ज्ञाते ग्रहीतव्येऽग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ओघेआयुः। ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं-क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, ज्ञानात् सुखितो भवेत् ॥१॥तथाऽमुष्मिकफलप्राप्त्यर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं- चेइयकुलगणसंघे आयरिआणं च पव्वयण सुए य। सव्वेसुवि तेण कयं तवसंजममुज्जमतेणं॥१॥ इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरै : क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चाऽऽगमः-सुबहंपि सुयमहीयं किं काहि चरणविप्प-3 मुक्कस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि॥१॥हशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वंतस्या एव विज्ञेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरो ®चैत्यकुलगणसंघेषु आचार्ये प्रवचने श्रुते च। सर्वेष्वपि तेन कृतं तपःसंयमे उद्यच्छता // 1 // सुबह्वपि श्रुतमधीतं किं करिष्यति विप्रमुक्तचरणस्य? / अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 // // 862 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy