SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 682 // महासार्थ दृष्टान्ताः रागद्वेषकषा यथोक्तं-असियसयं किरियाणं अकिरियवाईणमाहुचुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥जिणवयणबाहिरमई मूढा नमस्कारणियदसणाणुराएण। सव्वण्णुकहियमेते मोक्खपहन उपवज्जति॥२॥विषयरागस्तुशब्दादिविषयगोचरः, स्नेहरागस्तु विषयादि व्याख्या, निमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणं-खितिपतिट्ठियंणयरं, तत्थ दो भाउगा-अरहन्नओ नियुक्तिः 918 अरहमित्तो य, महंतस्स भारिया खुड्डलए रत्ता, सो नेच्छइ, बहुसो उवसग्गेइ, भणिया य अणेण-किंन पेच्छसि भाउगंति?, वाहत्वादि, भत्तारो मारियो, सा पच्छा भणइ- इयाणिं पिन इच्छसि?, सो तेण निव्वेएण पव्वइओ, साहू जाओ, सावि अट्टवसट्टा मया 1 सविशेषाः, सुणिया जाया, साहुणो यतं गामं गया, सुणियाए दिट्ठो, लग्गा मग्ग मग्गिं, अवसग्गोत्ति नट्ठो रत्तीए। तत्थवि मया मक्कडी येन्द्रियाणि (सदृष्टाजाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वचंति, तीए दिट्ठो, लग्गा कंठे, तत्थवि किलेसेण पलाओ, न्तानि) कषातत्थवि मया जक्खिणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहइ, सा य सव्वादरेणं यनिक्षेपाः (8) (षण्णयमार्गणा तस्स छिदं मग्गेइ, एवं च जाइ कालो, तेण किर जे समवया समणा ते तं भणंति- हसिउण तरुणसमणा भणंति धन्नोऽसि च) परीसहो पसर्गाः (लोका ®अशीतं शतं क्रियावादिनामक्रियावादिनामाहुश्चतुरशीतिम् / अज्ञानिकानां सप्तषष्टिं वैनयिकानां च द्वात्रिंशतम्॥१॥ जिनवचनबाह्यमतयो मूढा निजदर्शनानुरागेण। दृष्टान्तानि च) अर्हच्छब्दसर्वज्ञकथितमेते मोक्षपथं नैव प्रपद्यन्ते // 2 // 0 क्षितिप्रतिष्ठितं नगरम्, तत्र द्वौ भ्रातरी- अरहन्नकोऽर्हन्मित्रश्च, महतो भार्या क्षुल्लके रक्ता, स नेच्छति, बहुश उपसर्गयति, निरुक्ति:, भणिता चानेन- किं न पश्यसि भ्रातरमिति?, भर्ता मारितः, सा पश्चाद्भणति- इदानीमपि नेच्छसि?, स तेन निदेन प्रव्रजितः, साधुर्जातः, साऽपि आर्त्तवशार्ता मृता शुनी जाता, साधवश्च तं ग्रामं गताः, शुन्या दृष्टः, लग्ना पृष्ठतः, उपसर्ग इति नष्टो रात्रौ। तत्रापि मृता मर्कटी जाता अटव्याम्, तेऽपि कर्मधर्मसंयोगेन तस्या अटव्या मध्येन व्रजन्ति,तया दृष्टः, लग्ना कण्ठे, तत्रापि क्लेशेन पलायितः तत्रापि मृता यक्षिणी जाताऽवधिना प्रेक्षते, छिद्राणि मार्गयति, सोऽप्यप्रमत्तः, सा छिद्रं न लभते, सा च सर्वादरेण तस्य छिद्रं मार्गयति, एवं च याति कालः तेन (सह)किल ये समवयसः श्रमणास्ते तं भणन्ति- हसित्वा तरुणश्रमणा भणन्ति धन्योऽसि तदैवाऽऽगत्य साश्लेषं मुहुर्भतुरिवाकरोत्। तन्ननस्कारफलम्। // 682 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy