SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 606 // कोमुदीए पुप्फफलाणि य, सो आगतो, सयणिज्जयाणं दाएमि, आणेत्ता सव्वो पलोयति, ण पेच्छति, अवि सो, ण या माणुसातो 8 / युगदृष्टान्तप्रतिपादनायाऽऽह नि०- पुव्वंते होज जुर्ग अवरते तस्स होज समिला उ / जुगण्डिंमि पवेसो इय संसइओ मणुयलंभो // 833 // 8 जलनिधेः पूर्वान्ते भवेद् युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, इय एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः॥ नि०-जह समिला पब्भट्ठा सागरसलिले अणोरपारंमि। पविसेज जुग्गछिडंकहवि भमंती भमंतंमि // 834 // यथा समिला प्रभ्रष्टा सागरसलिले समुद्रपानीये अणोरपार मिति देशीवचनं प्रचुरार्थे उपचारत आराद्भागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः॥ नि०-सा चंडवायवीचीपणुल्लिया अविलभेज युगछिड्डे / ण य माणुसाउ भट्ठो जीवोपडिमाणुसं लहइ // 835 // सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रम्, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः॥ इदानीं परमाणू, जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि णट्ठाणि, अत्थि पुण कोवि?, तेहिं चेव पोग्गलेहिं तमेव खंभं णिव्वत्तेज्ज?, णो कौमुद्यां पुष्पफलानि च, स आगतः, स्वजनानां दर्शयामि, आनीय सर्वतः प्रलोकयति, न प्रेक्षते, अपि सः, न च मानुष्यात् 8 / (r) इदानीं परमाणुः- यथैकः स्तम्भो महाप्रमाणः, स चूर्णयित्वा देवेनाविभागानि खण्डानि कृत्वा नालिकायां प्रक्षिप्तः, पश्चान्मन्दरचूलायां स्थितेन फूत्कृतः, तानि नष्टानि, अस्ति पुनः कोऽपि?, तैरेव पुद्गलैस्तमेव स्तम्भ निर्वर्तयेत् , नेति, - 0.3 उपोद्धातनियुक्तिः, | 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्तिः | 833-835 मानुष्यार्यक्षेत्रादिदुर्लभत्वे चोल्लकादिदृष्टान्ताः , युगदृष्टान्तो गाथाभिः। // 606 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy