________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 605 // कहिताणि, कहिं सो?, दरिसितो, ततो सोराइणा अवगूहितो, भणितो- सेयं तव एए अट्ठरहचक्के भेत्तूण पुत्तलियं अच्छिम्मि 0.3 उपोद्घातविधित्ता रज्जसुक्कं णिव्वुतिदारियं संपावित्तए, ततो कुमारोजधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुंगेण्हति, लक्खाभिमुहं नियुक्तिः, सरं सज्जेति, ताणि य दासरूवाणि चउद्दिसं ठिताणि रोडिंति, अण्णे य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स। 0.3.7 सप्तम द्वारम् निलवचुक्कति ततो सीसं छिंदितव्वंति, सोऽवि से उवझाओ पासे ठितो भयं देति-मारिजसि जति चुक्कसि, ते बावीसंपिकुमारामा वक्तव्यता। एस विन्धिसतित्ति विसेसउल्लंठाणि विग्घाणि करेंति, ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणंतेण ताणं नियुक्ति: 832 मानुष्यार्यअट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तंमि लक्खे णिरुद्धाए दिट्ठीए अण्णमतिं अकुणमाणेण सा धिइल्लिया वामे अच्छिम्मि क्षेत्रादिविद्धा, ततो लोगेण उक्किट्ठिसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चक्कं दुक्खं भेत्तुं एवं माणुसत्तणंपि 7 / चम्मे दुर्लभत्वे चोल्लकादित्ति-जधा एगो दहो जोयणसयसहस्सविच्छिण्णो चम्मेण णद्धो, एगं से मज्झे छिडं जत्थ कच्छभस्स गीवा मायति, तत्थ दृष्टान्ताः, कच्छभो वाससते वाससते गते गीवं पसारेति, तेण कहवि गीवा पसारिता, जाण तेण छिड्डेण निग्गता, तेण जोतिसं दिट्ठ युगदृष्टान्तो गाथाभिः। कथितानि, कुत्र सः?, दर्शितः, ततः स राज्ञाऽवगूहितो, भणितः- श्रेयस्तवैतानि अष्ट रथचक्राणि भित्त्वा शालभञ्जिकामक्ष्णि विद्धा राज्यशुल्कां निर्वृतिदारिका संप्राप्तुम्, ततः कुमारो यथाऽऽज्ञापयतेति भणित्वा स्थानं स्थित्वा धनुर्गृह्णाति, लक्ष्याभिमुखं शरं निसृजति (सज्जयति), ते च दासाश्चतुर्दिशं स्थिताः स्खलनां कुर्वन्ति, अन्यौ चोभयतः पार्ययोर्गृहीतखगौ, यदि कथमपि लक्ष्याशश्यति तदा शीर्ष छेत्तव्यमिति, सोऽपि तस्योपाध्यायः पार्श्वे स्थितः भयं ददाति- मारयिष्यसे यदि भ्रश्यसि, ते द्वाविंशतिरपि कुमारा मा एष व्यात्सीदिति विशेषोच्छृङ्खला विघ्नान् कुर्वन्ति ततस्ताश्चतुरस्तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयता तेषामष्टानां रथचक्राणामन्तरं 8 ज्ञात्वा तस्मिलक्ष्ये निरुद्धया दृष्ट्या अन्यत्र मतिमकुर्वता सा शालभञ्जिका वामेऽक्ष्णि विद्धा, ततो लोकेनोत्कृष्टिसिंहनादकलकलोम्मिश्रः साधुकारः कृतः, यथा // 605 // तच्चक्रं दुःखं भेत्तुमेवं मानुष्यमपि 7 / चर्मेति- यथैको हृदो योजनशतसहस्रविस्तीर्णश्चर्मणा नद्धः, एकं तस्य मध्ये छिद्रं यत्र कच्छपस्य ग्रीवा माति, तत्र कच्छपो वर्षशते वर्षशते गते ग्रीवां प्रसारयति, तेन कथमपि ग्रीवा प्रसारिता यावत्तेन छिद्रेण निर्गता , तेन ज्योतिर्दृष्टं 2