________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् वक्तव्यता। भाग-२ // 586 // ___नि०- चउसुविगतीसुणियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसु होइ विरती विरयाविरई य तिरिएसुं॥८१२॥ 0.3 उपोद्घातचतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयम्, सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः, नियुक्तिः, 0.3.7 सप्तमसम्भवति विवक्षिते काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नकस्त्व- द्वारम् निह्नवनयोर्विद्यत एव, तथा मनुष्येषु भवति विरतिः- प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति विरतिः समग्रचारित्रात्मिका, पूर्वप्रति नियुक्तिः पन्नापेक्षया तु सदा भवत्येव, विरताविरतिश्च देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः॥ 812-814 812 // भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽह सम्यक्त्वश्रुते चतसृषु व्रतं नरे नि०- भवसिद्धिओ उजीवो पडिवज्जइ सो चउण्हमण्णयरं / पडिसेहो पुण असण्णिमीसए सण्णि पडिवज्जे // 813 // | मिश्रं तिर्यक्षु भवसिद्धिको भव्योऽभिधीयते, भवसिद्धिकस्तु जीवः प्रतिपद्यते चतुर्णां सम्यक्त्वसामायिकादीनां अन्यतरत् एकं द्वे त्रीणि भव्यश्चत्वारि सर्वाणिवा, व्यवहारनयापेक्षयेत्थं प्रतिपाद्यते, नतु निश्चयतः केवलसम्यक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात्। संज्ञयु च्छासको च। तस्य, एवं संजयपि, यत आह-संन्नि पडिवज्जे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयं- अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राक्प्रतिपन्नान् वाऽऽश्रित्य प्रतिषेधः असंज्ञिनि मिश्रके सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनोज जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः॥८१३॥गतं द्वारद्वयं // उच्छ्रासदृष्टिद्वारद्वयाभिधित्सयाऽऽह नि०- ऊसासगणीसासग मीसग पडिसेह दुविह पडिवण्णो। दिट्ठीइ दोणया खलु ववहारो निच्छओचेव ॥८१४॥दारं // // 58