________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 622 // I A एका पानैषणाच इच्चेयासिं सत्तण्हं पिण्डेसणाणं सत्तण्डं पाणेसणाणं अन्नयरं पडिमं पडिवजमाणे नो एवं वइजा- मिच्छापडिवन्ना खलु एए श्रुतस्कन्ध:२ भयंतारो, अहमेगेसम्म पडिवन्ने, जेएए भयंतारो एयाओपडिमाओपडिवजित्ताणं विहरंति जोय अहमंसि एयं पडिमं पडिवजित्ताणं चूलिका-१ प्रथममध्ययन विहरामि सव्वेऽवि ते उजिणाणाए उवट्ठिया अन्नुन्नसमाहीए, एचणं विहरंति, एयंखलु तस्स भिक्खुस्स भिक्खुणीएवा सामग्गियं पिण्डैषणा, जाव सया जएजासि त्तिबेमि / / सूत्रम् 286 // 2-1-1-11 // पिण्डैषणायामेकादश उद्देशकः।। इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां वाऽन्यतरां प्रतिमा प्रतिपद्यमानो नैतद्वदेत्, तद्यथा- मिथ्याप्रतिपन्नाः न सम्यक् / दशोद्देशकः सूत्रम् 286 पिण्डैषणाद्यभिग्रहवन्तो भगवन्त:- साधवः, अहमेवैक: सम्यक्प्रतिपन्नो, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्चन, ग्लानपिण्डः इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दूष्या इति, यच्च विधेयं तदर्शयति- य एते भगवन्त:-साधव एताः प्रतिमाः पिण्डैषणाद्यभिग्रहविशेषान् प्रतिपद्य गृहीत्वा ग्रामानुग्रामं विहरन्ति यथायोगं पर्यटन्ति, यांचाहं प्रतिमा प्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा समुत्थिता: अभ्युद्यतविहारिणः संवृत्ताः, ते चान्येनान्येन समाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा-8 सप्तापि गच्छवासिनाम्, तन्निर्गतानां तु द्वयोरग्रहः पञ्चस्वभिग्रह इत्यनेन विहरन्ति यतन्त इति, तथाविहारिणश्च सर्वेऽपि ते जिनाज्ञां नातिलङ्गन्ते, तथा चोक्तं जोऽवि देवत्थतिवत्थो बहुवत्थ अचेलओव्व संथरइ / न ह ते हीलंति परं सव्वेवि अ ते जिणाणाए // 1 // एतत्तस्य भिक्षोभिक्षुण्या वा सामग्यं सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति // 286 // 2-1-1-11 // ८परि-1 8 // 622 // एकादशोद्देशकः समाप्तः। द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाप्ता॥ 0 ते चान्योऽन्यसमा० (मु०)। 0 योऽपि द्विवस्त्रस्त्रिवस्त्रो बहुवस्त्रोऽचेलको वा संस्तरति / नैव ते हीलन्ति परान् सर्वेऽपि च ते जिनाज्ञायाम् // 1 //