SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 612 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, नवमोद्देशकः सूत्रम् 277-278 अनेषणीयाहार परित्यागः आउसंतो समणा! इमे मे असणे वा पाणे वा 4 बहुपरियावन्ने तं भुंजह णं // 2 // से सेवं वयंतं परो वइजा-आउसंतो समणा! आहारमेयं असणं वा 4 जावइयं 2 सरइ तावइयं 2 भुक्खामो वा पाहामो वा सव्वमेयं परिसडइसव्वमेयं भुक्खामो वा पाहामो वा // 3 // सूत्रम् 277 // सभिक्षुर्बह्वशनादिपर्यापन्नं- लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्रच साधर्मिका: साम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छ्य प्रमादितया परिष्ठापयेत् परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, यच्च कुर्यात्त- दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव आलोकयेत् दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन्! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चद् भुङ्ग्ध्वम्, तस्य चैवं वदतः स परो ब्रूयाद्- यावन्मानं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वं वा परिशटति उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति // 277 // ___ से भिक्खूवा 2 से जं० पुण जाणिज्जा असणंवा 4 परंसमुद्दिस्स बहिया नीहडं जंपरेहिं असमणुन्नायं अणिसिटुं अफा० जाव नो पडिगाहिज्जा जं परेहिं समणुण्णायं सम्मं णिसिटुं फासुयं जाव पडिगाहिज्जा // 1 // एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा / सामग्गियं जाव सया जएजासि त्तिबेमि ॥२॥सूत्रम् 278 // 2-1-1-9 // पिण्डैषणायां नवम उद्देशकः। स पुनर्यदेवंभूतमाहारजातं जानीयात्, तद्यथा- परं चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्येवमननुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं 0 ददात्वित्येवं समनुज्ञातं (मु०)। // 612 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy