SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 583 // |248-249 से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणिज्जा-अग्गपिडं उक्खिप्पमाणं पेहाए अग्गपिडं निखिप्पमाणं पेहाए श्रुतस्कन्धः२ अग्गपिडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पेहाए अग्गपिडं परिभुजमाणं पेहाए अग्गपिंडं परिट्ठविजमाणं पेहाए पुरा चूलिका-१ प्रथममध्ययनं असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगाखद्धं 2 उवसंकमंति से हंता अहमविखद्धं 2 उवसंकमामि, माइट्ठाणं पिण्डैषणा, संफासे, नो एवं करेजा // सूत्रम् 248 // पञ्चमोद्देशकः सभिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंजानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोक सूत्रम् स्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणम्, तथा ह्रियमाणं नीयमानं देवतायतनादौ, तथा परिभज्यमानं भिक्षाटनविधि: विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानम्, तथा परिभुज्यमानम्, तथा परित्यज्यमाणं- देवायतनाच्चतुर्दिक्षु क्षिप्यमाणम्, तथा पुरा असिणाइ वत्ति-'पुरा' पूर्वमन्ये श्रमणादयोऽप्यमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो-व्यवस्थयाऽव्यवस्थया / वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः खद्धं खद्धं ति त्वरितं / त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं कुर्याद् आलोचयेद्, यथा हन्त इति वाक्योपन्यासार्थः, अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति // 248 // साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू वा० जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जुयंगच्छिज्जा // 1 // , केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा // 583 // पक्खलेज वा पवडिज्ज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा (c) दयो येऽमुम० (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy