________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 583 // |248-249 से भिक्खू वा 2 जाव पविढे समाणे से जं पुण जाणिज्जा-अग्गपिडं उक्खिप्पमाणं पेहाए अग्गपिडं निखिप्पमाणं पेहाए श्रुतस्कन्धः२ अग्गपिडं हीरमाणं पेहाए अग्गपिंडं परिभाइजमाणं पेहाए अग्गपिडं परिभुजमाणं पेहाए अग्गपिंडं परिट्ठविजमाणं पेहाए पुरा चूलिका-१ प्रथममध्ययनं असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगाखद्धं 2 उवसंकमंति से हंता अहमविखद्धं 2 उवसंकमामि, माइट्ठाणं पिण्डैषणा, संफासे, नो एवं करेजा // सूत्रम् 248 // पञ्चमोद्देशकः सभिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंजानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोक सूत्रम् स्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणम्, तथा ह्रियमाणं नीयमानं देवतायतनादौ, तथा परिभज्यमानं भिक्षाटनविधि: विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानम्, तथा परिभुज्यमानम्, तथा परित्यज्यमाणं- देवायतनाच्चतुर्दिक्षु क्षिप्यमाणम्, तथा पुरा असिणाइ वत्ति-'पुरा' पूर्वमन्ये श्रमणादयोऽप्यमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो-व्यवस्थयाऽव्यवस्थया / वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः खद्धं खद्धं ति त्वरितं / त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं कुर्याद् आलोचयेद्, यथा हन्त इति वाक्योपन्यासार्थः, अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति // 248 // साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू वा० जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जुयंगच्छिज्जा // 1 // , केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा // 583 // पक्खलेज वा पवडिज्ज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा (c) दयो येऽमुम० (मु०)।