________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 548 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, प्रथमोद्देशकः मङ्गलम् / / अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-१-ग्रन्थाङ्कः-१/२ // ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥एँ नमः // चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः / / // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गसूत्रम्। द्वितीयः श्रुतस्कन्धः // अथ पिण्डैषणाख्यं प्रथममध्ययनम् // जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् / न्यत्कृताशेषतीर्थेशं तीर्थं तीर्थाधिपैर्नुहम् // 1 // नमः श्रीवर्द्धमानाय, सदाचारविधायिने / प्रणताशेषगीर्वाणचूडारत्नार्चितां ह्रये // 2 // 0 तविशेष (प्र०)। 0 नतम् (प्र०)10 वीरनाथाय (प्र०)। 0 नये (प्र०) / // 548 //