________________ चूलिका-२ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 719 // तृतीया तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति // तथा-स भिक्षुः स्कन्धादौ स्थण्डिले नोच्चारादि कुर्यादिति // किञ्च स भिक्षुर्य-8 श्रुतस्कन्धः२ त्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादिन कुर्यात्,शेषं सुगमम्, नवरंकोलावासं सप्तसप्तिका, ति घुणावासम् / / 388 // अपि च__से भि० से जं० जाणे०-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिंति वा सप्तकका उच्चार परिसाडिस्संति वा अन्न तह० नो उ०॥१॥से भि० से जं० इह खलु गाहावई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा प्रश्रवणम्, मासाणि वा कुलत्थाणि वा जवाणि वाजवजवाणि वा पइरिसुवा पइरिति वा पइरिस्संति वा अन्नयरंसि वा तह० थंडि० नो उ०॥२ सूत्रम् 389 ॥से भि०२० आमोयाणि वा घासाणि वा मिलुयाणि वा विजुलयाणि वाखाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा उच्चारप्रश्रवण विधि: पदुग्गाणिवा समाणिवा 2 अन्नयरंसि तह० नोउ०॥३॥से भिक्खू०सेजं० पुणथंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुक्कुडक० मक्कडक० हयक० लावयक० वट्टयक० तित्तिरक० कवोयक० कविंजलकरणाणि वा अन्नयरंसि वातह० नोउ०॥४॥से भिसेजं० जाणे वेहाणसट्ठाणेसुवा गिद्धपट्ठठा० वा तरुपडणट्ठाणेसुवा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणठा० अन्नयरंसि वा तह० नो उ०॥५॥से भि० से जं० आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकु लाणि वा सभाणि वा पवाणि वा अन्न तह० नोउ०॥६॥से भिक्खू० से जं० पुण जा० अट्टालयाणि वाचरियाणि वा दाराणिवा गोपुराणि वा अन्नयरंसि वा तह० थं० नो उ०॥७॥से भि० से जं० जाणे० तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा // 719 // अन्नयरंसि वा तह नो उ०॥८॥से भि० से जं० जाणे 0 इंगालदाहेसुखारदाहेसु वा मडयदाहेसु वा मडयथूमियासुवा मडयचेइएसु वा अन्नयरंसिवा तह० थं० नो उ०॥९॥से जंजाणे० नइयायतणेसुवापंकाययणेसुवाओधाययणेसुवासेयणवहंसि वा अन्नयरंसि