SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 701 // 376-377 पात्रग्रहण ॥षष्ठाध्ययने द्वितीयोद्देशकः॥ श्रुतस्कन्धः२ उद्देशकाभिसम्बन्धोऽयं-इहानन्तरसूत्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्यो चूलिका-१ षष्ठमध्ययनं देशकस्येदमादिसूत्रं पात्रैषणा, से भिक्खू वा 2 गाहावइकुलं पिंड० पविढे समाणे पुव्वामेव पेहाय पडिग्गहगं अवहट्ट पाणे पमन्जिय रयं तओ सं० गाहावइं० द्वितीयोद्देशकः पिंड निक्ख०प०, केवली०, आया०! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावजिज्जा, ॥१॥अह भिक्खूणं पु० जं सूत्रम् * पुव्वामेव पेहाए पडिग्गहं अवहट्ट पाणे पमज्जिय रयंतओ सं० गाहावई निक्खमिन वा ॥२॥सूत्रम् 376 // स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्गहम्, तत्र च यदि प्राणिनः पश्येत्ततस्तान् आहृत्य धारणविधिः निष्कृष्य त्यक्त्वेत्यर्थः, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोऽपि पात्रविधिरेव,8 यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति?, अप्रत्युप्रेक्षिते तु कर्मबन्धो भवतीत्याह-केवली ब्रूयाद् यथा कर्मोपादानमेतत्, यथा च कर्मोपादानं तथा दर्शयति- अन्तः मध्ये पतगृहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा पर्यापद्येरन् भवेयुस्तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, अथ साधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति // 376 / / किञ्च से भि० जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसिसीओदगं परिभाइत्ता नीह१ दलइज्जा, तहप्प० पिडग्गहगंपरहत्थंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा, से पडिग्गहमोयाए पाणं परिट्ठविजा, ससिणिद्धाए वा भूमीए नियमिजा ॥१॥से० उदउल्लं वाससिणिद्धं वापडिग्गहनो आमजिज वा 2 अह पु० विगओदए निष्कृष्यात्पिपात्रं सम्यक् प्रत्युपेक्ष्यायाह-केवली ब्रूयाद् यथा कापडान भवेयुस // 701 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy