SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 700 // पडि० सअंडाईसव्वे आलावगा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वाघय० नव० वसाए वा सिणाणादिजाव अन्नयरंसि श्रुतस्कन्धः२ वा तहप्पगा० थंडिलंसि पडिलेहिय 2 पम०२ तओ० संज० आमजिज॥११॥एवं खलु० सया जएज्जा सित्तिबेमि।सूत्रम् 375 // चूलिका-१ षष्ठमध्ययनं 2-1-6-1 // पात्रैषणा, स भिक्षुरभिकाङ्केतु पात्रमन्वेष्टुम्, तत्पुनरेवं जानीयात्, तद्यथा- अलाबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं प्रथमोद्देशकः सूत्रम् 375 विभृयात् न द्वितीयम्, सच जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये / पात्रग्रहणपात्रे पानकम्, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ॥से भिक्खू इत्यादीनि सूत्राणि सुगमानि यावन्महाघ-मूल्यानि धारणविधिः पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं हारपुडपाय त्ति लोहपात्रमिति // एवमयोबन्धनादिसूत्रमपि सुगमम् / तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रैषणावन्नेयानीति, नवरं तृतीयाप्रतिमायां संगईयं ति दातुःस्वाङ्गिकं-परिभुक्तप्रायवेजयंतियं, ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं याचेत // एतया अनन्तरोक्तया पात्रैषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा- तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति // तथा-स नेता तं साधुमेवं ब्रूयाद्, यथा- रिक्तं पात्रं दातुं न वर्त्तत इति मुहूर्त्तकं तिष्ठ त्वं यावदशनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति // यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवन्नेयमिति, एतत्तस्य भिक्षोः सामग्यमिति // 375 // प्रथमोद्देशकः समाप्तः // 2-1-6-1 // // 700 // 0न च द्वितीयम् (मु०)। 0 विलोहपात्र० (प्र०)। बृहत् लोहपात्र० (प्र०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy