SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 692 // निसृजेत् दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा- त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं गृह्णीयाद्, यत: केवली श्रुतस्कन्धः 2 ब्रूयात्कर्मोपादानमेतत्, किमिति?, यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत्, सचित्तं वा किंचिद् भवेद्, अत: चूलिका-१ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति // 369 // किञ्च पञ्चममध्ययनं वस्त्रैषणा, __ से भि० से जं०सअंडं० ससंताणं तहप्प० वत्थं अफा० नोप०॥१॥से भि० से जं० अप्पंडं जाव संताणगं अनलं अथिरं अधुवं प्रथमोद्देशकः अधारणिज्जं रोइज्जतं नरुच्चइ तह अफा० नोप०॥२॥से भि० से जं० अप्पंडं जावसंताणगं अलं थिरं धुवं धारणिज्जं रोइज्जंतंरुच्चइ, सूत्रम् 370 तह० वत्थं फासु० पडि०॥३॥से भि० नो नवए मेवत्थेत्तिकट्टनो बहुदेसिएण सिणाणेण वा जाव पघंसिजा॥४॥से भि० नोनवए वस्त्रग्रहण विधिः मेवत्थेत्तिकडनो बहुदे० सीओदगवियडेण वा 2 जाव पहोइज्जा ॥५॥से भिक्खूवा 2 दुब्भिगंधे मेवत्थित्तिकटुनो बहु० सिणाणेण तहेव बहुसीओ० उस्सिं० आलावओ॥६॥सूत्रम् 370 // स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयादिति ॥स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा- अल्पाण्डं: यावदल्पसन्तानकं किन्तु अनलं अभीष्टकार्यासमर्थं हीनादित्वात्, तथा अस्थिरं जीर्णं अध्रुवं स्वल्पकालानुज्ञापनात्, तथा अधारणीयं अप्रशस्तप्रदेशखञ्जनादिकलङ्कात्तित्वात्, तथा चोक्तं चत्तारि देविया भागा, दो य भागा य माणुसा। आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो // 1 // देव असर देव देविएसुत्तमो लाभो, माणुसेसु अमज्झिमो / आसुरेसु अगेलन्नं, मरणं जाण रक्खसे // २॥स्थापना चेयम् // मनुज राक्षस मनुज किञ्च- लक्खणहीणो उवही उवहणई नाणदंसणचरित्तं इत्यादि, तदेवं | देव असुर देव ®चत्वारो दैविका भागा द्वौ च भागौ च मानुजौ / आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ // 1 // दैविकेषुत्तमो लाभो मानुष्ययोश्च मध्यमः / आसुरयोश्च ग्लानत्वं मरणं जानीहि राक्षसे // 2 // लक्षणहीन उपधिरुपहन्ति ज्ञानदर्शनचारित्राणि / // 692 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy