SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 687 // अह पच्छा एगमेगं संसिविजा।सूत्रम् 364 / / श्रुतस्कन्धः 2 स भिक्षुरभिकाङ्केद्वस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा- जंगियं ति जङ्गमोष्ट्राचूर्णानिष्पन्नम्, तथा भगियं ति चूलिका-१ पञ्चममध्ययन नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नम्, तथा साणयं ति सणवल्कलनिष्पन्नं पत्तगं ति ताड्यादिपत्रसङ्घातनिष्पन्नं खोमियं वस्त्रैषणा, ति कार्यासिकं तूलकडं ति अर्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः / येन साधुना प्रथमोद्देशकः यावन्ति धारणीयानि तद्दर्शयति-तत्र यस्तरुणो निर्ग्रन्थ:- साधुर्योवने वर्त्तते बलवान् समर्थ: अल्पातङ्क: अरोगी स्थिरसंहननः सूत्रम् 364-366 दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेकं वस्त्रं प्रावरणं त्वक्त्राणार्थं धारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिभर्तिक वस्त्रग्रहण विधिः तस्य स्वयं परिभोगं न कुरुते, य: पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि व्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति / या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा- एकां द्विहस्तपरिमाणां यांप्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्ज्वलांभिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्धं सीव्येदिति // 364 // किञ्च से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिजा गमणाए। सूत्रम् 365 // स भिक्षुर्वस्त्रार्थमर्द्धयोजनात्परतो गमनाय मनो न विदध्यादिति // 365 // // 687 // से भि० से जं० अस्सिंपडियाए एग साहम्मियं समुद्दिस्स पाणाईजहा पिंडेसणाए भाणियव्वं // 1 // एवं बहवे साहम्मिया एगं (r) अर्कादिवूकनि० (प्र०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy