________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 660 // श्रुतस्कन्ध:२ चूलिका-१ तृतीयमध्ययनं ईर्या, प्रथमोद्देशकः सूत्रम् 342 विहारस्वरूप: उस्सिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उड्वगामिणिं वा अहेगा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिजा गमणाए॥१॥से भिक्खूवा० पुव्वामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिज्जा 2 भण्डगं पडिलेहिज्जा 2 एगओभोयणभंडगंकरिज्जा २ससीसोवरियंकायं पाए पमजिजासागारं भत्तं पच्चक्खाइजा, एगं पायं जले किच्चा एगं पायं थले किच्चा तओ सं० नावं दूरूहिज्जा // सूत्रम् 341 // / स भिक्षुामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा- असंयतः गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात्, अन्यस्मादुच्छिन्नां वा गृह्णीयात्, परिवर्तनांवा कुर्यात्, एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम्, // इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् // 341 // तथा से भिक्खूवा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिज्जा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मज्झओ दुरूहिज्जा नो बाहाओ पगिज्झिय 2 अंगुलियाए उद्दिसिय 2 ओणमिय 2 उन्नमिय 2 निज्झाइज्जा ॥१॥सेणं परो नावागओ नावाहिगयं वइज्जाआउसंतो! समणा एवं ता तुमं नावं उक्कसाहिज्जा वा वुक्कसाहि वा खिवाहि वा रजूयाए वा गहाय आकासाहि, नो से तं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा ॥२॥सेणं परो नावागओ नावाग० वइ०- आउसं० नो संचाएसि तुमं नावं उक्कसित्तए वा 3 रज्जूयाए वा गहाय आकसित्तएवा आहर एयं नावाए रजूयंसयंचेवणंवयं नावं उक्कसिस्सामोवा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि०॥३॥से णं प० आउसं० एअंता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुंसि०॥४॥से णं परो० एयंता तुमं नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिंचाहि, नो से तं०॥५॥ से णं परो० समणा! एयं तुम नावाए उत्तिगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा // 660 //