SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 624 // श्रुतस्कन्धः२ चूलिका-१ द्वितीयमध्ययन शय्यैषणा, प्रथमोद्देशकः नियुक्तिः 298-302 | शय्यानिक्षेपाः // अथ द्वितीयमध्ययनं शय्यैषणाख्यम्॥ ॥प्रथमोद्देशकः॥ उक्तंप्रथममध्ययनम्, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तराध्ययने धर्माधारशरीरप्रतिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, सचगृहीत:सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थं द्वितीयमध्ययनम्, अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि,तत्रनामनिष्पन्ने निक्षेपेशय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानियुक्तिर्यत्र संभवति तांतत्रातिदिश्य प्रथमगाथया अपरासांच नियुक्तीनां यथायोगं संभव / द्वितीयगाथया आविर्भाव्य निक्षेपं च तृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनादृत्य नियुक्तिकृदाह नि०- पिण्डेसणाए जा निजुत्ती सा चेव होइ सेज्जाए। पत्थेसण पाएसण उग्गहपडिमाए सा चेव // 298 // नि०- सव्वा वयणविसोही णिजुत्ती जा उ वक्कसुद्धीए।सचेव निरवसेसा भासज्जाए विणायव्वा // 299 // नि०- सेज्जा इरिया तह उग्गहे य तिण्ह पि छक्कणिक्खेवो। पिंडे भासा वत्थे पाए य चउक्कणिक्खेवो // 300 // नि०- दव्वे खित्ते काले भावे सिज्जायजा तहिं पगयं / केरिसिया सिजाखलु संजयजोगत्ति नायव्वा?॥३०१॥ द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतम्, तामेव दर्शयति-कीदृशीसा द्रव्यशय्या? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति / / 298-301 // द्रव्यशय्याव्याचिख्यासयाऽऽह नि०-तिविहाय दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव। खित्तंमि जंमि खित्ते काले जा जंमि कालंमि॥३०२।। त्रिविधा द्रव्यशय्या भवति, तद्यथा- सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रासुके, // 624 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy