SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्त चरित्रम् प्रस्तावना 2 एतेन एतेषां महोपाध्यायानां व्याकरण--काव्य-न्याय--ज्योतिषागमादिशात्रेषु नदीष्णत्वं सर्वजनाश्चर्यकरम् सुप्रतीतमेव. अमुद्रितपूर्वा एतककृतिरपि न सामान्या,अनुप्रास-यमकादिशाब्दिकालङ्कारप्राचुर्येणेयं रमणीया नाऽतिकाठिन्या नाऽतिसरला एतदद्भुतविषय- स्थापनरचनया श्रोतृणां तादात्म्यभावजनकत्वेन पञ्चम्याराधन-रात्रिभोजनत्याग-द्वादशवतविधानधर्मपरायणतादिगुणसन्मुखकरणेऽतिसमर्था एषा कृतिः, यतः प्राकृतजनानां तत्त्वविचारसन्दर्भितमनोज्ञग्रन्थप्रतिपादनेन न तथोपकारसम्भवो यथा पूर्वमहापुरुषानुभूताश्चर्यकरजीवनप्रसङ्गसन्दर्भितैतत्सदृशकथानकेन. एतत् ग्रन्थमुद्रणेद्वे प्रती प्राप्ते, एका पूज्यपादशान्तमूर्तिसिद्धिमूरीश्वराणां सत्का,अन्या च छाणीस्थभाण्डागारसत्का, आधा हस्तलिखिता नवीनाऽपि . अर्धशुद्धा संशोधिता च, क्वचिच्चाऽधिकारे द्वित्रिपयरहिता क्वचिच्चासंगतश्लोकेन कदर्थिता च, द्वितीयाऽन्यूनातिरिक्ता पूर्ववदेव किन्तु असंशोधितात्यशुद्धा च, एतग्मुद्रणे तु प्रथमा एव योजिता, किन्तु यत्र स्थले सन्दिग्ध-विरोध-न्यूनभावः तत्रास्माभिः धनपालकविविरचिता पूर्वमुद्रिता भविसयत्तकहानुसारेण [ ] एतचिन्हेन अस्मदल्पमत्यनुसारेण पूरितोऽपि विद्वद्भिर्विचार्य स्फुटीकरणीयः / प्रातःस्मरणीय-गांतमूर्तिसिद्धिसूरीश्वराः एतत्पन्थप्रकाशनप्रेरणयाऽत्यन्तोपकारकारकाः, तथा चोपाध्यायमनहरविजयाः, पन्यास कीर्तिमुनयः पण्डितगिरिजाशंकराः एतत्संशोधने यथावसरं साहाय्यार्पणेनोपकारपरायणाः। ___ अस्य संशोधने मया यथाशक्तिविहितप्रचुरपरिश्रमेऽपि यन्त्रदोष-भ्रमाऽल्पज्ञानादिप्रचुरकारणेन जनितस्स्वलना वाचकैः क्षन्तव्याः। कृपाशीलविद्वद्भिः चक्षुगोचरायासेनेयं संशोध्यशुऽद्विप्रेषणेनानुगृहणीयोऽहं, यतः पुनर्मुद्रणे ता अशुद्धीर्विशुद्धी करिष्यन्तीति / 1992 माघशुकदशमी मफतलाल झवेरचंद गांधी अमदावाद.
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy