________________ प्रस्तावना भविष्यदत्त चरित्रम XXXXXXXXXXX एतेषां कृतयः-देवानन्दाभ्युदयकाव्यम्, शांतिनाथचरित्रम्, विजयदेवमहात्म्यवृत्तिः, दिग्विजयमहाकाव्यम् , चन्द्रप्रभाब्याकरणं, मेघदूतसमस्या, युक्तिप्रबोधनाटकम् सप्तसन्धानमहाकाव्यम् लघुत्रिषष्ठिशलाकाचरित्रम् , मेघमहोदयः, उदयदीपिकाप्रभृतयः 1 देवानन्दाभ्युदयकाव्यम्-माघकाव्यसमस्यापूर्तिरूपम् , रचनाकालोऽस्य विक्रमाब्द 1727 2 शान्तिनाथचरित्रम्-नैषधीयमहाकाव्यपादपूर्तिस्वरूपम् सुन्दरम् अमुद्रितम्. 3 विजयदेवमहात्म्यवृत्ति:-वल्लभपाठकरचितग्रन्थोपरिटिप्पनकम्. 4 दिग्विजयमहाकाव्यम्-अमुदितम् , श्रीविजयप्रभसूरिचरितवर्णनपरम्. 5 चन्द्रप्रभाव्याकरणम्-लघुमध्यमोत्तमभेदैः त्रिप्रकारम् , पाणिनीयकौमुदीव प्रयोगसिद्धिप्रवणं, अष्टसहस्रश्लोकप्रमाणमागरानगरे विक्रमाब्द 1757 वर्षे रचितम्. 6 मेघदूतसमस्यालेख:-विजयप्रभसूरेरन्तिकं विज्ञप्तिरूपेण प्रेषितो लेखात्मको मेघदूतसमस्यारूपो मुद्रितः / युक्तिप्रबोधः-वाणारसीयमतखण्डनमय: चतुर्दशाधिकशतशास्त्रपाठानेकग्रन्थकारनामनिर्देशपुरस्सरः स्वोपज्ञवृत्तियुतो प्राकृतपद्यबद्धोऽयं ग्रन्थः मुद्रितः सप्तसन्धानमहाकाव्यम्-सर्वोत्कृष्टमतिविस्मयकरमस्मिन् काव्ये ऋषभदेव-शान्तिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरस्वामिरुपाहतां तथा कृष्णरामयोः भिन्नान्यपि चरितानि वर्णितानि मुद्रितम् लघुत्रिषष्टिचरित्रम्-हेमचन्द्रसूरिप्रणीतत्रिषष्ठ्यनुसारेण पश्चश्लोकसहस्रमानोपेतोऽतीव सरलोऽयं प्रन्थोऽमुद्रितः वर्षप्रबोध:-ज्योतिर्विषयः संस्कृतप्राकृतभाषात्मकः सार्धत्रिसहस्रश्लोकप्रमाणोऽयं प्रन्थो मुद्रितः मातृकाप्रसादा-ॐनमः सिद्धम् वर्णाम्नायस्वरूपोऽयं प्रन्थोऽमुद्रितोऽस्य रचनाकाल: 1747 अन्येऽपि ब्रह्मबोधविंशतियन्त्रविधिभक्तामरस्तोत्रवृत्तिपञ्चतीर्थस्तुतिधर्ममञ्जूषाटिप्पनाचनेकसंस्कृतभाषात्मका ग्रन्था एतद्ग्रन्थकारोपज्ञा श्रूयन्ते.