SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भविष्यदरचरित्रम अष्टमोऽधिकार उपदां समुपादाय, पौरलोकोऽभ्यचीचलत् / मिलनायोत्सुकस्तस्य, माप्तस्याऽनभ्रष्टिवत् // 13 // राजा धनार्जने पृष्टे, बन्धुदत्तस्य तत्पुरः / सन्देशकनरोऽप्याऽऽख्यत् तद्वैभवमहोदयम् // 14 // हस्तिनः शतशः सार्थे, तुरगाश्च सहस्रशः। भार वहन्तः करभाः, वृषभा महिषाः परे // 15 // चलन्ति पुरतस्तस्य, बन्धुदत्तस्य शासनात् / रमणीया रमण्येका, वर्ततेऽस्य वशंवदा // 16 // तां सुखासनमासीनां, पुरस्कृत्य चलत्ययं / लक्ष्मीमिव निजामा-सातां दृढरागतः // 17 // पित्रोस्तदा प्रमोदोऽभूत्कोऽप्यपूर्वस्तु सर्वतः / पुत्रभाग्योदयश्रुत्या, नृपायैः सुतयोस्तयोः॥ 18 // हरिईरेरिबोत्तालः, श्रुत्वाऽवादीन्निजाङ्गजां / वत्से प्रमोदमाधत्स्व, सूनोः सार्थसमागमात् // 19 // नृपादेशाद् बन्धुदत्तप्रवेशोत्सवमादधे / श्रेष्टी स्वेष्टं ददददानं निदानं जयसंपदः // 20 // तोरणैः कलशाधानविधानः पण्ययोषितां / जयशब्दाभिमानश्च, पुरश्रधारणा कृता / 21 // क्रमेण नमरासन्नाऽऽरामे सार्थोऽवतीर्णवान् / स्वीयैः सम्मुखमायातैनन्दितः क्षेमयातया // 22 // हयारूदः श्रेष्ठिसूनुः, स्फारालङ्कारवेषभृत् / माविशन्नगरे बन्धुदत्तः सह साथैः वणिग्वरैः // 23 // गवाक्षस्थमृगाक्षीभिः, प्रेक्ष्यमाणः स कौतुकात् / वासामाशीर्वचो गृहन, समागान्निजमन्दिरे / / 24 // धन्यो धनपतिः श्रेष्ठी, सभाग्या रूपवत्यपि / यत्पुत्रेण विदेशेऽपि, खोसंपचाप्युपार्जिता // 25 // स्तूयमानः पुरन्ध्रीभिर्वन्धुदत्तः प्रणेभिवाम् / मातरं पितरं माताऽऽनन्दमाग्भारभारितः // 26 //
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy