________________ भविष्यदत्तचरित्रम षष्ठोऽधिकार अथ भविष्यदत्तचरित्रे षष्ठोऽधिकारः चन्द्रप्रभः प्रभु याद यदाननविनिर्जितः / निश्चन्द्रश्चन्द्रमा भेजे, क्रमाम्भोज कलाधरः॥१॥ इतश्च हस्तिनापुर्या, कमलश्रीरहर्निशम् / मनोवियोगसंपत्त्या, स्वमधन्यमन्यत // 2 // उच्छुननयना नैव, शयने विजने जने / बने वा भवने क्यापि, ययौ सा लेशतो रतिं // 3 // उन्मुखी द्वारमाश्रित्य, सुतलेखसमीहया। स्थिताऽपि न मनाक् खेदं, विवेद क्षुधया तृपा // 4 // वायसान् पालयामास, क्षिप्वाऽसौ स्वर्णपञ्जरे। यदमी ज्ञानिनः सूनोर्भवन्ति च गमागमे // 5 // यतः-अत्रस्थः सखि ! लक्षयोजनगतस्य पियस्यागमम् / वेत्त्याऽऽख्याति च घिग शुकादय इमे सर्वे पठन्तः शठाः / मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनम् / काकस्तेन गुणेन काश्चनमये व्यापारितः पञ्जरे // 6 // कदा स दिवसो भावी, यस्मिंस्तनयदर्शनम् / दुःखमेकं सुतो देशान्तरेऽन्यत्खलसङ्गतिः॥७॥ कृतपुण्याः खियः सर्वाः, पर्वागमनवासरे / रमन्ते नयनानन्दतनयैर्हस्तिनापुरे // 8 // न दुःखभाजनं काचिजने मत्तः पराङ्गना / पत्या त्यक्तानुरक्ताऽहं, वियुक्ता तनयादपि // 9 // नैमित्तिकान् शाकुनिकान् दैविकान् ज्ञानिनः परे / सन्तोष्याशनपानाधैः, प्रपच्छाङ्गजसङ्गमम् // 10 // साथै ये पस्थिताश्चान्ये, वणिकपुत्रास्तदोकसि / गत्वा लेख मुहल्लेखमाप्तं वा नाप्तमब्रूयात् // 11 //