SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम 28 पञ्चमोऽधिकार उत्तिष्टोत्तिष्ट किं सुप्तः, पत्तनाधिपतिर्भव / अच्युतस्थः सुहृत्माच्यस्त्वां जगादेति निर्जरः // 23 // विस्मितो वाचनादेव, देवं मे किमुपस्थितम् / असम्भाव्यं किमाश्चर्य, छलं वा किं बलात्कृतं // 24 // किं मुधा दुर्विकल्पेन, मरणादधिकं भयम् / नैवाऽस्ति दवात् पश्यामि, प्रत्ययं वाक्यसातैः // 25 // विमृश्य चलितः स्थानात, प्राप्तः पञ्चममन्दिरम् / सोपानश्रेणिमारुख, प्रेक्षां चक्रे स तत्स्थितिम् // 26 // मणिनिर्मितजालेषु, तन्मयीं तोरणावलोम् / कपाटरत्नकोटिभिः, प्रकटां स समैक्षत // 27 // विशन्नन्तश्चन्द्रकान्तिधवले धाम्नि सात्विकः / क्वचिन्मुक्तास्रजोऽपश्यत्कुट्टिमे रत्ननिर्मिते // 28 // स्फुटं स्फाटिककुड्येऽस्मिन्, भवने वस्तुमध्यगम् / बहिष्ठो व्यालुलोकेऽसौ, चतुराणामियं स्थितिः // 29 // ददृशेऽसदृशी तस्मिन्नेका, विस्मतलोचना / कुमारी रूपलावण्यारम्भाद्रम्मा विजित्वरी // 30 // दर्पणान्तः स्वागदप्पे, प्रेक्ष्यमाणा स्वरूपतः / विवृण्वती वेणिपाशं, साऽऽशक्यत सुरी ततः // 31 // भियन्तरेऽपि तां वीक्ष्य, चतुरो मदनातुरः / दृशोनिमेषं नाऽधत्त, देवावेशवशादिव // 32 // रक्तोत्पलश्रीविजिता, लीना तपादयोरिव / नखरत्नांशुसम्पत्त्या, पाप्ता मुकुटभूषणम् // 33 // गजेन्द्रकरसारूप्यं निरूप्यं जक्योर्द्वयोः / रोमराजिमिषात् पार्थे, संस्कारागसङ्गतिः // 34 // उदरे त्रिवली तस्या, रेजे सोपानपंक्तिवत् / स्तनशैलाधिरोहाय, मनोभवमहीपतेः // 35 // (अतिशेतां मुखं चन्द्र, तस्याऽवश्यं महीभुजाः / दधन्नयनसारद्वयीमेकमृगां न किं // 36 // ) ELLLLLORER
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy