________________ भविष्यदत्तचरित्रम चतुर्दशमोऽ धिकारः नर्तयन्तो हयान् केचिद्वर्तयन्तो गजान् पथि / मनोरयानिवेशस्य, नोदयन्तो स्थान परे // 57 // यन्त्रेषूणां महाघोषैर्घोषयन्तो रणक्रियाम् / जडं दिगम्बरं केचिद्भटा, आसन् रणोद्भटाः॥ 58 // भविष्य युवराजोऽपि, जिनाची विरचय्य सः। पुष्पैर्गन्धैविभूषाभिस्तुष्टुवे शक्रसंस्तवात् // 59 // गुरुन्नत्वा गृहीताशी-4चा विहितभोजनः / पितृभ्यां कुलवृद्धाभिः, कृतमङ्गलकौतुकः // 6 // सन्नध गाढं नियूंद-प्रतिज्ञः माझवदृढम् / जैनधर्म स्मरन् चित्ते, ध्यातपश्चनमस्क्रियः // 61 // समाश्चास्य जनान् सर्वान, नगराऽऽरक्षकान् ततः / सावधानरिह स्थेयमादिशन्निति साहसी // 12 // रणभारधुरापट्टे, मौलिलीला विभावयन् / मन्दिरात्सपरिवारो, राजमन्दिरमीयिवान् // 63 // हस्तिगर्जितमातन्वन्नभीयाय विभूषितः / शकुनैर्धन्यमात्मान, मेने तेन स मोदितः // 64 // सभासीनं नृपं नत्वा, महत्तरकृताञ्जलिः / वर्दितोन्तःपुरेणाऽयं, मणिमुक्ताफलादिभिः // 65 // राज्ञः प्रसादमासाथ, मन्वं कृत्वा यथोचितम् / अन्वीयमानः सामन्तै, राजमार्ग जगाम सः॥६६॥ पुष्पशेषां जिनेन्द्राणां, महत्तामम्बया ततः / दषच्छी पुरखीभिर्जयवाचाऽभ्यनन्धत // 67 / / विशिष्यस्नेहतः मैक्षि, स भविष्यानुरूपया / शान्तिपसादात्तेऽरिष्ट-शान्तिर्भवतु हे मिय! // 68 // धवलीकुरु शौर्योत्य-यशोभिः सकलं कुलम् / जित्वा भूजबलाच्छन् , जयलक्ष्मी समाश्रय // 69 / / बदन्ती सुदतीमेव, दशा सम्भावयन् मुहुः / सुमित्रां तां नवोदृढां, सन्मान्य रतिसंजया // 7 // 109