SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भविष्यदत्तचरित्रम चतुर्दशमोड धिकार 108 चित्राङ्गो यदवज्ञातः, सुमित्राऽभ्यर्थिता यतः। निष्काशितोऽनन्तपालो, येन शत्रन्नति वदन // 43 // विमृशन् बलमाहात्म्य, भविष्यस्य महौजसः। कच्छाधिपोऽपि तस्यैव, यतते पक्षसाधने // 44 // नासीरं सीरवद्भग्न, सामन्तैस्त्वरयाऽऽगतैः / कर्ता रसेन सेनानी-नजाने कीदृशं रणम् // 45 // ततो व्यावृत्य गच्छ त्वं, भूपाय विनिवेदय / इत्युक्तो युवराजेन, ययौ दूतः ससम्भ्रमम् // 46 // तदुक्त्या पोतनाधीशः, क्षुभ्यन्निव महार्णवः / जगर्न तर्जयन् शत्रनमुश्चत सर्वी स्ववाहिनीम् // 47 // वाहिनीपूरमाऽऽसाद्य, युवराट्शौर्यवारिधिः / तीरक्षानिव रयाद्, विपक्षानुदमूलयत् // 48 // तबीयरससंभारः, प्लावितोडगाददृश्यताम् / कच्छचकच्छपः सद्यः, कच्छपः समराम्बुधौ // 49 // सामन्तान् कतिचिन्मुक्त्वा, युध्यमानान्परैः समम् / जलदगै विलङ्घ्याडगात, युवराजः स्वयं पुनः // 50 // हस्तिनापुरमासन्न, मत्वा संमील्य वाहिनीम् / आगच्छन् देशलोकैः स, ज्ञापितः कुरुभूभुजे // 51 // संनद्यतां परं शूरान्न दूरात् परवाहिनी / सङ्ग्रामभूमिमाऽऽमोच्याऽभ्यायाति पुरलिप्सया // 52 // त्वदीया ये हि सामन्ता, रणकर्मणि निष्ठुराः। तैः समं युध्यमानाऽस्ति, कियती वैरिवाहिनी // 53 // श्रुत्वा सत्वमुक्ताऽन्याऽऽरम्भा भम्भामवादयन् / कारयामास पृतनां, सजा भूपोऽचिराचरैः // 54 // चेलुन्जा ध्वजाकम्पैः, कम्पयन्तो रिपुव्रजान / अश्ववाराः स्ववारस्योपक्रमाय क्रमाद्ययुः // 55 // दध्वनुर्वीर्यसंवर्द्धि-भानस्तुर्याणि सर्वतः / अहंपूर्विकया सर्व, निरीयुनगराद्भटाः // 56 // 108
SR No.600427
Book TitleBhavishyadutta Charitram
Original Sutra AuthorN/A
AuthorMeghvijay Gani, Mafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1936
Total Pages170
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy