________________ भविष्यदत्त चरित्रम त्रयोदरामोड धिकार REEKREEEEEEEEEEEE वैरिपचण्डदोर्दण्ड-खण्डनान्मण्डलाग्रतः। अभ्यमित्री भवेद्यो हि, क्षत्रियः कोऽपि नास्ति सः // 27 // साधिताः सकला देशाः, आदेशान्वेषिणो मम / नरेशास्त भयावेशात्कम्पन्ते संज्ञयाऽपि मे // 28 // चतुरङ्गबलैर्युक्तो, मुक्तो देशजिघृक्षया / नन्दितः पृथिवीपालो, रमते स्वेच्छया भुवि // 29 // तस्य साहाय्यदानाय, मुक्त्वा त्वं स्वीयबाहिनीम् / कुरुजङ्गलराज्यं त्वं, कुरु निःशङ्कचेतसा // 30 // अवेहि मत्मसादं तं, यददण्डस्ते न मार्गितः / तवाऽस्माकं पूर्वजानां, यतोऽभूत्सौहृदं दृढम् // 31 // अन्यच्च श्रेष्टिपुत्रेण, नीतं स्त्रीरत्नमद्भूतम् / धनं रत्नसुवर्णादि, भोग्यं भूमिभुजामहो // 32 // . भवत्पुत्री सुमित्राख्या, ख्याता रूपादिभिः गुणैः॥ तत्सर्वं प्रेषयस्व, मत्कोपाऽग्निप्रशान्तये // 33 // राज्ञा निशम्य तद्वाचमाज्ञाऽदीयत रहसा / पुरादहिमहोद्याने सुखेन स्थीयतामिति // 34 // मातः प्रतिवचः सम्यक, प्रदेयमिति जल्पता / उत्थायाऽऽस्थानतः क्षोणी-भुजा मन्त्रो व्यधीयत // 35 // श्रृण्वन्तु मन्त्रिणः सर्वे, सामन्ता बलशालिनः / श्रेष्ठी भविष्यस्तत्सूनुः, सभ्या लभ्याः स्वभाग्यतः // 36 // कीहक् उत्तरमेतस्मै, देयं प्रातर्विमृश्यताम् / इत्युक्ते भूभुजा-लोहजङ्गः कोपादभाषत // 37 // राजन् व्याजवताऽनेन, व्याजहे मोद्धतं वचः। न युक्तमेतदास्थाने, स्थाने तद्रसनाच्छिदा [दः] // 38 // इत्याधुक्तं यथायोग, धारयन् स सुधीपः / सायं चित्राङ्गमाऽऽयातं, सभायां प्रत्यवोचत // 39 // चित्रा तव नो दोषः, कोऽपि दौत्यं वितन्वतः। परं त्वदीशतुर्वाच्य, सिंहदृग मार्गणाश्रये // 40 // 3:3REEEEEEEEEEEEEEKREBERRRR