________________ लम जानीयुरेतादृशेन गुरूपदेशेन सिद्धितपसो महान् महो जनैः समकारि, यस्योत्सवस्य व्यवस्थां श्रेष्ठी हुकमीचन्द्रो जोइतारामथाकुरुताम् / एवं त्रिवर्षमध्ये त्रिचतुर्मासी व्यदधान्मुनिः, तेषु मध्ये श्रीराजनगपनि रेऽनेकवाकार्याणि जनैः कारितवान् / तत्साये मुनिश्रीअमृतविमलस्य शास्त्राध्ययनशैली चागमानां चाभ्यासं विलोक्य तदानींतना जना मुमुदिरे, राजनगरीयसर्वप्रजा आगमोक्तवचनोपदेशेन धर्मसन्नाहवत्योऽभूवन् / इतो गणिवर्यस्य शब्दघोषमयो देशना प्रवर्ततेऽतोऽमृतविमलमुनेरभ्यासः संपूर्णतां प्राप्तः। अस्मिञ्जगति महान्ति प्रश्नप्रतिवचनानि प्रदातुं विद्यापीठेषु तथान्यासु पाठशालासु परीक्षा निष्णाततावश्यकी नास्ति, कथं जनानां प्रश्नप्रतिवचनशक्तिने परीक्षातो भवति, किंतु ग्रन्थतलस्पश्यभ्यसनादेव जायते। निमितपाठ्यपुस्तकेषु निर्धारितपुस्तकस्येयत्प्रमाणं वाचनं कृत्वा परीक्षोत्तीर्णानामध्ययनरीतिन सत्या, कथं / शास्त्रमर्यादया कस्यापि विषयस्य तलस्पर्थध्ययनमन्तरा जनाः शास्त्राणां पारंगमिनः प्रश्नपतिवचनदानसमय न जायन्ते / अस्मिन् समये मुनिश्रीअमृतविमलस्य बुद्धिरेतादृशी कुशात्रीयाऽभवद्यथा प्रश्नप्रतिवचनदानसमर्था जाता / अन्यच्च स यं यं विषयमंगीचकार तस्मिन् निष्णातो बभूव / स्वस्य स्वाध्यायार्थ विपुलानि साधनानि संरक्षणीयान्येवं तस्याक्तमभूत् / गणधरनिर्मितागमाभ्यासे पूर्णतया यति