SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ममरचन्द्रस्य संसारतापनिवारकपितृच्छत्रे विनष्टे यौवनप्रवेशात्प्रागेव सर्वचिन्ताशून्यायां कौमारावस्थायामेवादृश्यतां गतम्, तस्य पित्राधाराः सर्वमनोरथा भमाः। जनकमृतेरनन्तरं परलोकगतस्य पितुः संतोषार्थ कार्याणि विदधता सहोदरान्प्रत्यौदार्य दर्शयता स्वसंवन्धिजनेषु शिष्टतां वर्धयता व्यवहारकार्यावलोकनं , * कुर्वता जनताशुभंकराणां कार्याणां योग्यायोग्यं विचारतया स्वात्मानमसत्पथान्निवर्तयता सुपुत्रेणामरचन्द्रेणा नुत्तरं पितृतर्पणमिति विज्ञायते स्म / परोपकाराय सतां विभूतय इति वाक्यममरचन्द्रः पितृपरंपरागतभागधे| यवत् संजग्राह, जनकात्मनः प्रीत्यर्थ शुभकार्याणि कर्तव्यानीति तस्य मनोरथो नोपशमङ्गतः / तच्छुभसंकल्पपरंपरारूढः स लोकख्यात्यर्थ धर्मार्जनाय च पान्थजनोदन्यानिवारणाय सत्कूपादीनि कारयामास, चैत्यजीर्णोद्धारं जनमनोज्ञानवृद्धयर्थ पाठशालाच, सदाविहरणशीलानां साधूनामाश्रयार्थमुपाश्रयाश्च तेन निर्मापिताः / अकारणदयावता तेन दीनजनोपरि दयां कृत्वाऽन्नादि दत्वा संतोपिताश्च दीना एवं सत्कार्यरूपाअलिस्तेन पित्रेऽपिता / जनकाज्ञानुसरणं कुर्वतामरचन्द्रेण पितृयशःपरम्पराभ्युदयः स्वीकार्य एवेत्यपि पितृसंतोषजनककार्यममन्यत. जीवता मत्पित्रा यथा स्वव्यवहारकुशलत्वं संपादितं तथा मयापि कर्तव्यमिति / स्वमनसि निश्चिकाय सः॥
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy