SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अमृत तम परमश्रावकस्य वीरसेनश्रेष्ठिनः प्रवृत्तेविभागस्य ज्ञानमस्माभिरग्रेतनप्रकरणेन विदितं तथा परमसुशीलस्यामरचन्द्रस्य विद्याभ्यासः पूर्णतामा तदा तं स्ववाणिज्यकायें नियोक्तुमिष्टवान् श्रेष्ठी, तस्यारंभमपि बहुशशकार स स्वतनुजेनैव सह सर्वत्र जगामापणेऽपि स्वेन सत्रैव तं स्थापितवान् / व्यवहारिणां वणिजां व्यवहारप्रवृत्तावपि क्रयविक्रयरूपव्यवहारे तं युयोज / धर्मकार्यप्रवृत्त्यर्थ कदाचित् सभां गच्छेत् , जातुचित् समागतानां साधूनां व्याख्यानं श्रोतुं सपुत्र एव व्याख्यानमण्डपमगच्छत् / वीरसेनश्रेष्ठिनो मनसीदृशी तीवेच्छा समजायत कदा बुद्धिमन्तं मत्पुत्रं व्यापारकलाकुशलं धर्मकार्यनिरतं परोपकारकरणशीलमुचजनपरिचयवन्तं सत्वरं करिष्ये, परं सेच्छा तस्य पूर्णतां नाप. कथं तदिच्छाविघातकीं तस्य शरीरे ज्वरपीडा प्रादुरभवत् / तस्य तां निवर्तयितुं कौटुम्बिभिपजां द्वारा वहव उपाया युयुजिरे, परं स व्याधिस्तस्य शरीरेऽ. न्तिमतां प्रापत् / स श्रष्टिनः शरीरं कालमादकरोत्। स्वीयान् कौटुम्बिकजनानाप्तजनांश्च मित्रवगे च . परिदेवनवाछौं निक्षिप्य परलोकं गतवान् तस्यात्मा / वृक्षः पक्षिणां पुष्पपत्रछायाभिर्यथाश्रयदातास्ति तथाऽस्मिअगति सर्वमंसारप्रवृत्त्यनभिज्ञानां सुखदुःखादिद्वन्द्वमजानतां बालानां धनवम्रादिदानेन पिताश्रयदाता पोपकश्वास्ति. अत एव चिन्तागन्यमनमो बालाः पितृवृक्षच्छायामाश्रिताः मुखमनुभवन्ति, तत्सुख
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy