SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्री सदैववत्स चरित्रम् 25 भट्टो वक्ति च भो राजपुत्र वृथा भवान् कुतः॥ संगोपयसि स्वात्मानं कीर्तिमान् भूमिभूषणः॥५०६॥ // विमलजसो दुच्चरिअं मयणो कप्पूरं च वमयनाहि॥ गयणं गणं पत्रायं पडणं किं ठाई अंतरई॥०॥ त्वंमया नैकशो राजन् याचितश्च त्वया खलु // वारंवारं धनं मह्यं दत्तमस्ति न संशयः // 507 // नाकार मुगिरसि नैव जहासि कालं // दत्वा न शोचयसि नैव विकत्यसे त्वम् // निःशब्दवर्षणमिवांबुधरस्य दातुः // संदृश्यते फलित एव तव प्रसादः // 508 // किं च प्रच्छन्नदत्तानि ह्यपि सन्ति कुमारक // प्रकटीभूतदानानि शतधा विस्तृतानि च // 509 // छल्लीछन्नद्रुम श्व मृत्स्नाच्छादितसमस्तबीजमिव // प्रायः प्रछन्नकृतं शतशाखतामेति // 510 // ततस्तं स्वसुताया वै विज्ञायेष्टं वरं शुभम् // सदयवत्सराजा वै राज्ञा पश्चात् स वालितः // 511 // - पृष्टं च भो कुमारेन्द्र गोपायति कुतो भवान् // आत्मानं चैव तच्छ्रुत्वा भट्टः प्राह नृपं प्रति // 512 // विदेशे चतुरो राजन् प्रकाशयति न स्वकम् // इत्येवं शास्त्रविख्यातं श्रूयते बहुधा भुवि // 513 // गृहदुश्चरितं मंत्रं वित्तायुमर्मवचनम् // अपमानं स्वदोषं च नात्मानं च प्रकाशयेत् // 514 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy