SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ बीम चरित्रम् ब्र वीमि वचनं चैवं कठोर मत एवहि / सकलराज्यसार स हे राजन् जयमंगलः // 254 // गजः सोपि कुमारेण ह्येकररू यर्थकृते हतः / तस्यापि च कुमारस्य त्वं मानं च ददासि हि // 255 // स्थाने कोपविधानस्य यौवराज्यं ददासि वै / वैरिजयोऽपिचानेन गजेन वै पुनर्भवेत् // 256 // स धनी यस्य भूमिः स्याद्यस्याश्वास्तस्यमेदिनी / विजयी यस्य मातंगा यस्यदुर्गः स दुर्जयः॥१५७॥ इग्गजमहारत्नं चतुरंगचमूवरम् / अतःपरं च तेषां वै वैरिणां गेहमण्डले // 258 // भवन्तःसूत्सवाः सन्ति कुत्रत्यो देव वै गजः समये समये योहि मदमत्तो न जायते // 259 // परमेवंविधरत्नं गजरूपं न तिष्ठति / बहुभाग्यवता मेव गेहे तिष्ठति नान्यतः // 260 // अल्पएव च कार्येऽस्मिन् को लाभो हनने मतः / परं विनाशकाले हि विपरीता मतिर्भवेत् // 261 // न निर्मिता केन च दृष्टपूर्वा न श्रूयते हेममयी कुरंगी / तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः // 26 // इत्यादिवाक्य सूचीभिः कर्णेऽसौ पीडितोः नृपः / स्वकर्णदुर्बलत्वेन स तद्वचनपद्धतिम् // 263 // मन्यममानः सुसत्यं तत कुमारस्य निजस्य वै / देशनिष्कासनं कोपादादिशद् भूपतिस्तदा // 26 //
SR No.600423
Book TitleSadaivvatsakumar Charitram
Original Sutra AuthorN/A
AuthorMatisagar, Manishankar Chaganlal Shastri
PublisherRatilal Keshavlal
Publication Year1932
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy