________________ तदा तैरपि वृत्तांतं स्वं स्वं प्रोक्तं तदन्तिके // राजा जगाद भोमंत्रिन् प्रत्येमि वचनान्नहि // 6 // अभिनवसेवकवचनैः प्राघूर्णकोक्तैर्विलासिनीरुदितैः॥धूर्तजनवचननिकरै, रिहकश्चिदवंचितो नास्ति॥७॥ ततः किमपि वः पार्श्वेऽभिज्ञानं चेद् भवेत्तदा // तदर्शयत येनाहं सत्यं मन्ये भवद्वचः॥८॥ नृपस्येतिवचः श्रुत्वा प्रथमप्रहरे च यः // जागरितो वणिक्पुत्रः समानयच्च तं करम् // 9 // रत्नेन जटितं चापि सुबर्णकंकणान्वितम् // नृपाय दर्शयामास राजापि विस्मितोऽभवत् // 10 // राजोवाच करं दृष्ट्वा पट्टराझ्याः करो मम // आभरणान्यतः संति कारितानि करे मया // 11 // ततोऽतिश्रद्दधानस्तां राज्ञामाकारयन्नृपः // दासी प्रेष्य तदा दासी द्रुतं गत्वा समागता // 12 // प्रोवाच सा महाराज राज्ञी वासे न विद्यते // राजा गवेषयामास सर्वत्र तां चमत्कृतः // 13 // परं क्वापि न सा लब्धा राजाथ चिंतयत्यपि // नूनं राज्ञी मदीया या सीकोत्तरिरभूञ्च सा // 14 // एतदपि वरं जातं नानया नक्षिता वयम् // ईदृशी यदि दुष्टा च गता गच्छतु सा तदा // 15 // - अहो स्त्रीणां चरित्रं तु ज्ञातुं प्रज्ञोऽपिन प्रभुः // यतःज्ञास्त्रेषु विद्वद्भिस्तच्चरित्र मुदाहृतम् // 16 // ME रविचारअं गहचरियं ताराचरियं च राहुचरिअं च॥ जाणंति बुद्धिमता महिला चरियं न जाणंति //