________________ सर्वव्यसनमुक्तेः स्युः सुकृतोसवकर्तियः / पुरुषे व्यसनत्यागे रचनीया रतिस्ततः // 86 // सतां संगः सदा पूज्य: पूज्यतामधिगच्छति / जनोयस्य प्रतापेन ह्यत्रोदाहरणं बहु // 87 // शिरसा सुमनःसंगाद्धार्यते तंतवोऽपि हि / तेऽपिपादेनमृद्यते पटेषु मलसंगताः॥ 88 // शिक्षाप्राप्य च तस्याह कुमारस्तात मन्यताम् / राज्ञांलक्ष्मीरनंता हि किमेवंगण्यतेत्वया // 89 // राजोचे बहुहेम स्याद् विधीयन्ते च शृंखलाः / तदा खलु महिष्या वै तैलं च बहु चेत्तदा // 90 // स्निह्यन्ते गिरयोनूनं पादशौचं विधीयते / तथामृतं बहुस्यादै युक्यैवंवारितोऽपि सः // 91 // तिष्ठति खलु नासौ नो प्रतिवक्तिच नोचितम् / व्यसनासक्तचित्तानां मनः प्रलुभ्यते खलु // 92 // सुवर्णैः पट्टकुलैश्च शोभंते वारयोषितः / पराक्रमेण दानेन राजते राजनन्दनाः // 93 // अनुकूले विधौ देयं यतः पूरयिता हि सः / प्रतिकूले विशेषेण यतः सर्व स नेष्यति // 94 // दातव्यं भोक्तव्य सति विभवे संचयो न कर्तव्यः / पश्येह मधकरीणां संचितमर्थ हरन्त्यन्ये // 15 // | राजा पुनश्चतंप्राह यदासीत्तस्य सूचितम् / प्राय सतां च चित्ते हि चिंतनं सत् सदा वसेत् // 96 // द्युतपोषी निजद्वेषी धातुवादी तथालसः / आयव्ययमनालोची यस्तदेहे वसाम्यहम् // 97 //