SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ II A Mila IASI TI GA SITE तृणच्छन्नैर्महाकूपैर्मधुलिप्तैस्तथाऽसिभिः / कितवैश्च महासौम्यैर्दुर्दुशां को न नीयते ? // 5 // अवलोकितदिक्पालः कालज्ञः कलया गिरा / तमुवाच सुनासीरः कुशलप्रश्नपूर्वकम् // 6 // क्वचित विजयभूयिष्ठं भूपाल ! भवतो वपुः / कच्चित् कल्याणमङ्गेषु सप्तस्वपि तव स्थितम् ? // 7 // एष नैषध ! कीनाशः कृशानुर्दीप्तिमानयम् / पश्चिमाशापतिश्चायं वयं च त्वामुपस्थिताः // 8 // दिवः क्ष्मातलमायाताः सर्वेऽपि भृशमुत्सुकाः / संभाव्य तव साहाय्यं स्वकार्यापेक्षया वयम् // 9 // त्वं राजत्रिदिवस्थानां पुराऽपि विदितोऽसि नः / गायन्ति भवतः कीर्ति सर्वदा सिद्धचारणाः // 10 // भूलोके तदपूर्व नस्त्वामेकमुपलक्षितम् / क्वचित् कार्य नियुञ्जाना राजन्नझीकरोपि चेत् // 11 // अथ तान् वत्रिणो वाचा जानन कार्यवशंवदान् / विचाय कार्यकारित्वं स स्वस्मिन् मुमुदे नृपः / / 12 / / दुर्लभं दिक्पतीनां किं मदधीनं च तत् कथम् ? / अहो ! वाञ्छा दिक्पतीनां कथमेपाऽवगम्यताम् ? / / 13 / / यथा नादिएमेवेषां कार्य कुर्यां ततः शुभम् / किं कार्यकारिभिमबरादेशक्लेशवाचिभिः ? // 14 / / द्रव्यं वा जीवितव्यं वा यत् किश्चिदपरं तथा / एतेषां कार्यसिद्ध्यर्थं ददतः स्खलना न मे // 15 // अनायत्ताऽपि वैदर्भी मनसा स्वीकृता मया / अमीषां याचमानानामदेया सैव केवलम् // 16 // जीवितावधिमूल्येन यशसः क्रियते क्रयः / तत् कथं क्रियतां कीतर्मया प्राणाधिकापणः ? // 17 // शरीरं वा श्रियो वापि राज्यं वा राष्ट्रमेव वा / सर्वाणि पुरतो भैम्यां कलां नाहन्ति पोडशीम् / / 18 // ||
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy