________________ IIIIIIIIII AHINITIFI उत्तानपातिभिः पापैरभिमानवशंवदैः / अदीर्घदर्शिभिः सर्वैरस्माभिः किमिदं कृतम् // 13 // चिटिका बदरस्येव पृष्ठतः पुरतोऽपि वा / अस्माकं साम्प्रतं शक्तिन गन्तुं न निवनितुम् // 14 / / तान् वीक्ष्य कुमुखान् शक्रः प्रत्युत्पन्नमतिस्ततः। नलं प्रति प्रतीहारं नैगमेषिणमादिशत् // 15 // दिवः सुर इवायाति कोऽयमित्याकुलं नलम् / समीपे सोऽपि संप्राप्य सप्रश्रयमभाषत // 16 // राजन् ! मा विभ्रमं कापीभेज सञ्जातिथ्यताम् / अयं त्वां स्वयमभ्येति भगवान् पाकशासनः / / 17 / / इति तद्वचनाद् राजा समुत्थाय ससंभ्रमम् / कृताञ्जलिः प्रफुल्लास्यः पौलोमीपतिमभ्यगात् / / 18 // अथ ललितमुखीभिर्मञ्जुघोषादिकाभिस्त्रिदशवरवधूभिश्वामरैर्वीज्यमानम् अविरलकलकण्ठैः किन्नरैर्गीयमानं शुचिरुचिरचरित्रं चारणैः स्तूयमानम् // 19 // म्फुटमपि दुरवापं पापिभिर्द्रष्टुमुच्चैः सुकृतिभिरपि दूरं दीप्तिभिदुर्विभाव्यम् / तरुणतमतमालश्यामलादन्तरिक्षादवनिमवतरन्तं देवराजं ददर्श // 20 // युग्मम् // मकरमहिषधूमव्यक्तकेतूपसृष्टान् विकटविपुलनीलश्यामपिङ्गाङ्गभासः / वरुणयमकृशानूनद्भुतानूनशक्तीन् तमनु च मनुजेन्द्रस्तान् पुनलोकपालान् // 21 // नन्वेषोऽहं त्रिभुवनभुजः स्वामिनो लोकपालान् ? वन्दे युष्मञ्चरणयुगलं वीरसेनस्य पुत्रः। इत्यानन्दोच्वसितहृदयः पावकादीन् प्रणम्य प्रीतःप्रोचे स्वयमिति मितं सूनृतं भूमिपालः // 22 // .