________________ प्रथमस्कन्धे सर्वः१३ दमयन्तीसमीपे कृतं पक्षीराजेन नलनृपस्य वर्णनम् !! // 25 // SII ILSI ALIGA SII ATHI LITERS ak त्रिपर्णी तिक्तगन्धा च श्वेतपुष्पा सदाफला / तस्य सर्वोत्तमे शृङ्गे हिंसमिश्राऽस्ति सौषधिः / / 46 // एवमुक्त्वा समाचख्यौ तं मन्त्रं नृपसूनवे / तेनाधिवासितोऽश्वोऽसौ यामार्द्धन ययौ गिरिम् // 47 // तत्र वित्रास्य शार्दलान् तामादाय महौषधिम् / कालेन तावता भूयः स पाप मुनिसन्निधौ // 48 / / तस्याः स्पर्शनमात्रेण मुनिरुत्कीलितोऽभवत् / स प्रत्यागतचैतन्यो नलमित्यभ्यनन्दयत् // 49 // श्रीवशीकरणचूर्णमुष्टयो धर्मसृष्टिपरमाणुवृष्टयः / त्वां पुनन्तु जगदेकपावना वीतरागपदपद्मपांसवः // 50 // स वासवााहिविलासहंसः सहसभाः शम्भुरधीसमासः / समाः सहस्राणि मुदे सदा सः सदासनः खात्मविलासवासः कुमार ! निर्वर्तितसर्वसारपरोपकारप्रकरप्रकार / जानामि कामं भवता समानो मानोन्नतो नात्र भविष्यतीति // 52 // तत् सर्वथा नः प्रियमाचरिष्यन् संमोहनादीनि महामहांसि / हिंसाविवर्ज विजयप्रदानि त्वं जृम्भकास्त्राणि गृहाण वीर ! // 53 // बहुविधमिति जल्पन् जृम्भकास्त्राणि तस्मै शमजलधिरदत्त श्रीधराचार्यवर्यः / तदनु समयमात्रप्राप्तसैन्यं तदानीं व्यधित हृतमनस्कं धर्मकर्मोपदेशः // 54 // MRITII IIIIIIIINIK