________________ एवमुत्कृष्टचेष्टाभिः सूचयन्ती महोदयम् / असूत समये पुत्र प्राची दिनकरं यथा // 4 // प्राप्तोभयचरीयोगे मेषपूर्वांशगे खौ। उच्चपञ्चग्रही होरा तदाऽऽसीत् तस्य जन्मनि // 5 // संपत्तिरिव दानेन ज्ञानेनेव सुशीलता / वैदग्धी विनयेनेव देवी पुत्रेण सा वभौ // 6 // न लास्यत्येष निलोभः सद्भ्यो धर्मधनानि यत् / तेनास्य नल इत्याख्यां विदधुर्वन्धवो बुधाः // 7 // मुखेभ्यः मूरिसार्थानां सर्वशास्त्राणि सोऽग्रहीत् / वृक्षाणामिव पुष्पेभ्यः सौरभ्याणि समीरणः // 8 // पडङ्गान् चतुरो वेदान् पट् तर्कान् पइरसक्रमम् / पइभाषानिर्णयं वेत्ति नलः पण्मुखविक्रमः // 9 // किमत्र बहुना तावत् यत् किश्चिदिह वर्तते / तत् सर्वमपि जानाति लोकोत्तरमतिर्नलः // 10 // किं मस्तस्य रम्भोरु ! सौभाग्यगुणवर्णनम् ? / स कोऽपि मूर्तिमान् पृथ्व्यां गुणराशिरिवोत्थितः॥११॥ कदाचित् सादिभिः साकं स वाह्यालिभुवं गतः / अश्वेनापहृतः प्रापदहोरात्रान्महद् वनम् // 12 // तत्र कापि सस्तीरे परिश्रान्ततुरमात् / अवरुख कृतस्नानः शुश्राव करुणध्वनिम् // 13 / / किमेतदिति विज्ञातुमार्त्तत्राणपरायणः / गच्छंस्तदनुसारेण काश्चित् म प्राप शिंशपाम् // 14 / / तस्याः स्तम्वेन संबद्धं शून्यमष्टाङ्गकीलितम् / मुनिं ददर्श शिष्यं च रुदन्तं कन्यकान्वितम् // 15 // पृष्टस्तेनाथ शिष्योऽसौ साक्रन्दमिदमब्रवीत् / कुमार ! महती सेयं वार्ता तावन्निशम्यताम् // 16 // अयं पूर्वधरः श्रीमान् श्रीधरो गणभृद्वरः / संमेतशिखरं द्रष्टुं प्रस्थितस्तीर्थयात्रया // 17 // IAIATI AIAI AIISle .