SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ll AISFIL 23 // यत् त्वं दृष्टिपथं प्राप्तस्तत् कृतं प्रथमं प्रियम् / भूयस्त्वत्तः प्रियं प्राप्तुं किन्तु वाञ्छा तथैव मे-॥४१॥ तन्मे दिष्ट्या कथयतु भवान् वृत्तमामूलचूलं कोऽयं राजा नलनृप इति प्रौढचापप्रतापः / यस्यैतानि त्रिभुवनमनःकाननानन्दकन्दे क्षीरासारव्यतिकरभरभ्रा(जि)जि विष्वक यशांसि // 42 // इन्दीवराक्षि ! शृणु तं क्षितिपालसिंह ते यस्य विश्वविजयप्रगुणा गुणौघाः। ये रञ्जयन्ति हृदयं च निशाकरं च ये विद्विषां च विदुषां च हृतामिषङ्गाः // 43 // वक्तुं पुरस्तव परं यदि वेदवाणी त्वत्कौतुकाय मम केवलमत्र यत्नः। तत् क्षम्यतामिति चकोरदृशं ब्रुवाणः स्पष्टीचकार चरितं सकलं नलस्य // 44 // इति श्रीमाणिक्यदेवसूरिकृते नलायने प्रथमे उत्पत्तिस्कन्धे द्वादशः सर्गः // 12 // FII AIFI A हंसविषये दमयन्त्वा विभ्रमम्, नलस्य परिचयार्थ प्रार्थितो हंसश्च // FILAIIIIII AIIIIIIIIISIA II ITISING प्रथमे उत्पत्तिस्कन्धे त्रयोदशः सर्गः / आर्यावर्ने जनपदे जाह्नवीजलमालिनि / नगर्यां निषधाऽऽख्यायां वीरसेनः प्रजापतिः // 1 // तस्य रूपवती नाम्ना भार्या चारित्रशालिनी / बभार महिषी गर्भ प्राग ज्योतिषपतेः स्वसा // 2 // अनिशं ददती दानं प्रतीकारं रुजामिव / विवशेव न वेदासौ पात्रापात्रं क्षणाक्षणम् // 3 // . // 23 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy