SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमस्कन्ध सर्गः१२ | कुण्डिनपुरे आगतो // 22 // दमयन्त्यो नल वर्णनश्च // II III TRIVISI GIRI FISHID ISITE कथं व्योमचरा मुग्धे गोचराः क्षितिचारिणाम / तारुण्यं हि प्रपन्नाऽसि मुश्च शैशवचेष्टितम् // 13 // क्रीडाहंसो नलस्याहं पुण्यश्लोकस्य भूपतेः / न क्वचिद् राजपुत्राणां राजपुत्रि ! भयं हि नः // 14 // यस्य युद्धेषु तिष्ठन्ति न मां न च राक्षसाः। कस्तस्य तृणमात्रेऽपि कत्तुं शक्तः पराभवम् // 15 // तस्याहं जगतीभर्तुः प्रेष्यः प्रेक्षावतां प्रियः / दिग्देशान्तरवार्तानामाहर्ताऽस्मि विहङ्गमः // 16 // तस्य क्रीडावने सन्ति कोटिशो मम सन्निभाः। राजहंसाः सरस्तीरे नानाकार्योपयोगिनः॥१७॥ तं केचित् पक्षविक्षेपैर्वीजयन्ति रतान्तरे / कतिचित् पद्मिनीपत्रैः शय्यां कुर्वन्ति कोमलाम् // 18 // अन्ये गतिविशेषेषु शिक्षयन्ति तदङ्गनाः / परे दधति सानिध्यं तासां मणितकर्मणि // 19 // स्वच्छन्दं सममस्मामिस्तस्य जल्पन्ति योषितः। कात्रपा हि तिरश्चां नस्तिरश्चनपते च कः // 20 // दत्ता हि तुष्टया देव्या तस्मै शारदया वयम् / ब्राह्मीविमानहंसाः स्मः सर्वशास्त्रविशारदाः // 21 // न सामान्यजनं तावद् वयं प्रेक्षामहे किल / न च प्राकृतलोकानां तिष्ठामो दृष्टिगोचरे // 22 // त्वं तु वैदर्मि! सर्वासां कुमारीणां शिरोमणिः / भीमभूपालतनया न सामान्या मनस्विनि ! // 23 // तेनाहं त्वद्वनं प्राप्तस्तव दृग्गोचरं गतः। भवत्परिचयस्यार्थे सख्यो दूरीकृता मया // 24 // न कुर्याद् विषमां गोष्ठी समानां न चवर्जयेत् / कृता प्राणहरा पूर्वा त्यक्ताऽन्या प्राणनाशनी // 25 // तत्कल्याणि प्रवीणाऽसि ब्रूहि किश्चित् सुभाषितम् / स्वयं किमपि त्वं पृच्छ मम पार्श्वे कुशोदरि!॥२६॥
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy