________________ प्रथमस्कन्धे सर्गः 11 प्रथमे उत्पत्तिस्कन्धे एकादशः सर्गः। // 20 // II - III WITHIN ON III श्री दमयन्त्याः क्रीडनम्, नल-राजहंसयोविवादश्च॥ इदमाकर्ण्य सङ्कीर्ण वचनं मानसौकसः। बभार भारतः शोकमस्तोकविरहातुरः दीर्घमुष्णं च निःश्वस्य तिर्यग्वलितलोचनः। जगाद मदनोन्मादसादितोक्तिपरिक्रमम् // 2 // इत्येकैकं समाकर्ण्य बहुशस्तत् तदद्भुतम् / अर्द्धमनास्त्वया मूलान्मोहाब्धौ मन्जिता वयम् // 3 // वैदर्भी वर्णनव्याजात् सुचिरं सुचिरं जयन् / त्वमकार्षीमया साकं कलहं कलहंस ! किम् ? // 4 // किं करोमिक गच्छामि कंवा शरणमर्थये। न मुञ्चति हि मां लजा प्रतिष्ठाभङ्गलक्षणम् // 5 // अहो ! भ्रमति भूचक्रं पतति व्योममण्डलम् / विलीयन्ते दिशः सर्वा गात्रं प्रज्वलतीव मे // 6 // हन्त ! हा तात! हा मातर्युवयो नृणोऽस्म्यहम् / अमी गच्छन्ति मे प्राणा हा!लोकमपनायकम् // 7 // इति जल्पन् समुद्धान्तकण्ठमीलद्विलोचनम् / जगाम जगतापीठे पुण्यश्लोकः प्रजापतिः॥८॥ सरःसलिलसंपृक्तास्तुषारकणवर्षिणः / ततस्ते वीजयामासुर्व्याकुला; पक्षिणः क्षणम् // 9 // उपरागविनिर्मुक्तः शशीव विशदच्छविः / पुनः प्रकृतिमापन्नः स बभाषे पतत्त्रिणा // 10 // दुर्लभाऽपि हि वैदर्भी न च हस्तगतैव सा / आसन्ना हि सहस्रांशोर्दूरस्थस्यापि पबिनी // 11 // आस्तां प्रकृतिवर्गस्ते पक्षिमात्रोऽप्यहं तव / त्वदेकशरणां भैमी करिष्यामि न संशयः // 12 // IA II III 4 II II IIIIIII II 4. INHEII A TII . // 20 //