SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रथमे उत्पत्तिस्कन्धे षष्ठः सर्गः / HISTIAHILAHILASH NISHII III अस्मिन्नवसरे देवी देवीभिः सह शारदा / नवरात्रोत्सवक्रीडां कत्तु मेरुगिरिं ययौ // 1 // स्वर्णाचलशिरःसीम्नि ताः श्रीहीकीर्तिकान्तयः / समं देव्या सरस्वत्या समग्रा रेमिरे सुखम् // 2 // हंसहारीतमुख्यानि तासां यानानि कोटिशः / तेषु तेषु प्रदेशेषु सानन्दं स्वैरमभ्रमन् // 3 // सिद्धायतनपीठेषु देव्यः सर्वाः सविभ्रमम् / सकङ्कणरणत्कारं ननृतुः कौतुकप्रियाः // 4 // अथ तासां यियामूनां स्वस्थानं दिव्यसुभ्रुवाम् / प्रयाणावसरे देव्या नोपतस्थे सितच्छदः // 5 // बालचन्द्राभिधः पक्षी स सोमकलया समम् / मृणालनालजालेषु मरालः केलिवानभूत् // 6 // ग्राम्यधर्मरते तस्मिन् प्रमत्ते मानसौकसि / तासां कालविलम्बोऽभूत् सर्वासां शारदावशात् // 7 // अन्यवाहनशब्देन ज्ञातयात्रादिनश्चिरात् / तस्थौ स पुरतो देव्याः सुरतश्रमचूर्णितः / 8 / / ततः प्रकुपिता देवी तमुवाच सरस्वती। चक्राङ्ग! न विना शिक्षामात्मानं चेतयिष्यसि // 9 // यथा कार्येऽप्यसज्जस्त्वं तीर्थेऽपि रतलम्पटः / तदर्थे भवतो नित्यं भूमौ वासो भवत्विति // 10 // ततः परमया भक्त्या प्रणम्य प्रयतो गिरम् / ययाचे दर्शयन् दैन्यं शापस्यानुग्रहं खगः . // 11 // अन्याभिरपि देवीभिर्विज्ञप्ता तस्य कारणे / स्वयं च लजितां ब्राह्मी स्वामिनी वाक्यमब्रवीत् // 12 // . IIIIIIIIIIIIIII
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy