SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Fre // 3 // // 4 // / / 5 / / // 6 // // 7 // युरमम् / / I यथा पाणिग्रहारम्भो यथा दिग्विजयोद्यमः / तथा तस्याभवत् कोऽपि संयमग्रहणोंत्सक अर्चयन् सर्वचैत्यानि प्रयच्छन दानमर्थिनाम् / अन्वितः स पुरीलोकनिययौ नंगराद् बहिः अनुज्ञाप्य जनं सर्व तत्र विश्लपकातरम् / प्रविवेश महारण्यं गभायो भूभुजां वरः श्रुतशीलो महामन्त्री बाहुकश्च महाबलः / महाबलो महाबाहुः केशिनी च कुशाग्रधीः . ऋतुपर्णश्च भूपालः पुष्कराद्याश्च पार्थिवाः / तदा विहाय गाहस्थ्यं वनवासं प्रपेदिरे मध्ये गीतार्थसार्थानां तत्वं ज्ञात्वा गुरोमुखात / महाव्रतधरो धीरः म' चकार महत् तपः अथ क्रमादनातङ्कमकलङ्कमसङ्करम् / अनागाधमनाबाधमनूमिपरिवारितम् असंहननसंस्थानमलिङ्गमगुणत्रयम् / विवेश विशदं राजा मद्यः स ब्रह्मसागरम् तपस्तपस्यतस्तस्य तथ्यमित्थं तपोवने / स्वराज्यहरणाशङ्की शक्रोऽपि हृदि चुक्षुभे ततस्तस्य तपोविघ्नं कर्तुं कीर्तिपयोनिधेः / आययुर्वासवादिष्टा भुवमप्सरसो दिवः न सेहिरे समाधिस्थैमुनिभिनिभृतैरपि / बलात् पुलकदायिन्यो मलयाचलबीचयः चक्रे कर्णकुरङ्गाणां बन्धनं गुणवन्धुरा / देवगानमयी काचिद् वागुरा दूरविस्तृता तथापि हि तमक्षोभ्यं राजर्षिमपकर्षितुम् / न कथञ्चित् सुरखीणां स्वीचक्रे साहसं मम ततः किमपि केशिन्या सम्यक साम्यं दधानया। बभूव छद्मवैदर्भी रम्भा मेनकया सह ददर्श क्रियमाणां तां नलः कलविलापिनीम् / घोरराक्षसवेपेण चित्रं चित्ररथेन खे / / 10 / / युग्मम् / / IASIAFI GALSHI-I काजाISII 4151141HISGIN THISISlie // 13 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy