SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ISIS HII ARI NIFICAI II एकं च लक्षणं तस्याः सकलस्त्रीजनोत्तरम् / कथ्यमानमपि प्रायो जनानां न प्रतीतये // 46 // भाले बिभर्ति सा बाला बालारुणसमप्रभम् / रूपराज्यध्वजमिव स्वभावतिलकं शुचि // 47 // मातर्विश्वम्भरे ! देवि ! रत्नगर्भासि निश्चितम् / धन्यः स एव यस्यैषा भवेद् वामाङ्गमण्डनम् / / 48 / / अदृष्टचरतद्रूपविलोकनकुतूहली / इत्यहं सन्निधौ तस्याश्चित्ते चिरमचिन्तयम् // 49 / / (युग्मम्) तदा तत्र त्वयेवाहं पृच्छयमानस्तयापि हि / पथिकः कश्चिदौदीच्यः सप्रशंसं वदन्नभूत् // 50 // श्रुतं मया च तेनापि वर्ण्यमानस्य कस्यचित् / उदीचीनस्य भूभर्तुः श्लाघाशेषमिदं यथा // 51 // त्वं सौभाग्यसुधासिन्धुः स लावण्यामृतोदधिः / युयोर्युक्तसंयोगे कृतार्थोऽस्तु विधिश्रमः // 52 // तन्न जाने स कोऽप्येवं वर्णितस्तेन वाग्मिना / पुलकस्यूतकौशेयं श्रुतः सोत्कण्ठया तया // 53 / / मुषितस्थगितापविद्धवृत्तिर्जडितस्तम्भितकीलितस्वरूपः / अप सुचनि तन गातवत्यागयि ! तवैव बटे चिरं स्थितोपरिण / / 5 / / सततं पुरतः स्थितेव तन्वी मम सा मुञ्चति मानसं न सुभ्रूः / अधुनापि सवानुरूपभृपप्रतिविम्बद्विगुणीकृतेव जाता तरिक भूयो बहुनिगदितैर्दक्षिणस्यां च तस्यां देशे चास्मिन् तव परिचयात् पूर्णकामोऽस्मि जातः। वृत्तान्तोऽयं रसिकतिलक!व्याहृतस्ते पुरस्ताद् भद्रं भूयात् तव विसृज मां यामि कामं गृहेभ्यः // 56 // . III III AHI IA II II I
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy