SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ IIII प्रथमस्कन्धे कु सर्गः 4 श्री दण्डक प्रतिबोधाय IIIIIIIIIIIIF IIFITS मुखं ज्वालाकुलं विभ्रन् कुर्वन् क्ष्वेडावं मुहुः / स ददाह भृशं क्रुद्धः कुम्भकारकटं पुरम् // 32 // कृत्वापि कीटपर्यन्तं भस्मसात् सकलं पुरम् / पुनरेव शशापेदं प्रदीप्तक्रोधपावकः // 33 // यथा विराधको नाहं तथात्र वचनान्मम / आकल्पान्तमिदं मा भूत् कदाचन जनास्पदम् // 34 // तदभूदुद्वसं तस्मान्नवद्वादशयोजनम् / जनस्थानं च तस्यैव सीम्नि पञ्चवटी कृता // 35 / / इत्थं तीर्थानि कुर्वाणः पूज्यमानच दानिभिः / स्वदेशाभिमुखं भूयो वलितः फलितोद्यमः // 36 / / प्रणम्याहं महालक्ष्मी कान्त्याः प्रचलितः पथि / अधरोधिनि विश्रान्तः क्वचिन्यग्रोधमण्डले // 37 / / तदा तदभवत् किश्चिन्मम लोचनगोचरम् / आजन्मतोऽपि यत्क्वापि न च दृष्टं न च श्रुतम् // 38 / / तदाकर्णय भद्रं ते तुल्यं तुल्याय कथ्यते / इयं हि विविधाश्चर्या रत्नगर्भा च मेदिनी // 39 // तस्मिन्नवसरे तत्र प्रेरिता सुकृतमम / किरातकुब्जकव्याप्ता वृता कञ्चुकिनां शतेः // 40 // ध्रियमाणातपत्रा च वीज्यमाना च चामरैः / निषिच्यमानमार्गा च सुगन्धिकुसुमद्रवैः // 41 / / उद्भिनयौवनारम्भा स्तोकस्तम्भितशैशवा / करेणुस्कन्धमारूढा प्रौढप्रायसखीजना // 42 // कुतोऽपि क्वापि गच्छन्ती कापि भूपालबालिका / समागत्य विशश्राम मुहूर्त संपरिच्छदा / / 43 // (चतुर्भिः कलापकम्) वाक्ये वयसि विद्यासु नेत्रे वपुषि वैभवे / आरूढा परमां कोटिमद्वितीया धरातले // 44 // ग्रामीणेनेव सोत्कण्ठमतृप्तेनेव निर्भरम् / विस्मितेन मया दृष्टा सुचिरं चारुहासिनी // 45 // (.युग्मम् ) चार्यस्या गमनं, शिष्याणां यन्त्रपीलनं, शापश्च। II A MERI ISII म्. 9 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy