SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ नवमे // 17 // . // 18 // // 19 // धर्मदेशनान्तरे स्कन्धे. सर्गः३ नलस्य . // 18 // नमः परेभ्योऽपि परापरेभ्योऽपि नमो नमः / परापरपरेभ्योऽपि सर्वविद्भ्यो नमो नमः इति नत्वा च नुत्वा च मासं पूर्णमनोरथा / अमुच्यत द्रुतं देव्या समानीय स्वमन्दिरे सापि तत्र विचित्राङ्गी देवयात्रासमाश्रयम् / शशंस सकलं वृत्तं प्रीता प्रातः पतिं प्रति अजनि तदनु रम्यं देवयात्रागमार्थ जनपदजनभोज्यं वर्षमेकं महीयः / अविरलकलगीतिस्पीतिमन्तः समन्तादनिशमपि नितान्तं दध्वनुर्वाद्यभेदाः धर्मप्रतीतिप्रतिपन्नचित्तौ जायापती तौ घनदत्तवित्तौ / ___ वर्षाणि शेषाण्यपि पुण्यकृत्यैरुल्लङ्घयामासतुरप्रमत्तौ इति श्रीमाणिक्यदेवसूरिकृते नलायने नवमे स्कन्धे तृतीयः सर्गः // 3 // // 20 // पूर्वभवकथनम् // IIIIIIIIII-II IS // 21 // HI AISINI RISHISHITISTS नवमे स्कन्धे चतुर्थः सर्गः। भूयो भवे तृतीयेऽस्मिन् नगरे पोतानाभिधे / तौ धन्यो धूसरी चेति दम्पती समजायताम् // 1 // पाशुपाल्यसमृद्धौ तौ भद्रकौ च स्वभावतः / अभूतां परमप्रेमप्रतिबद्धौ परस्परम् न कोऽपि व्यथितो वाचा न किश्चित् कस्यचिद् हृतम् / न क्वापि खण्डितं शीलं ताभ्यामात्मीयजन्मनि // 3 // // 181 //
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy