SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ SIHRITHI+II-IIIIIIIshle श्रुतशीलः पुनस्तस्मै देशार्द्धस्य प्रदानतः / गृहीतुं कूलराज्यं तत् निर्दोषमतिरन्वशात् // 23 // ऋतुपर्णस्ततस्तस्मिन् वान्धवे जितकासिनि / द्वयोर्मन्त्रे निराचक्रे निर्व्याजं व्याजहार च // 24 // देव ! भ्रामरिकं युद्धं विभागः कितवे च कः ? / तदुरोदरमेवैकं प्रतीकारोऽत्र युज्यते // 25 // अहं ते कथयिष्यामि तत् किश्चिद् द्यूतमुत्तमम् / पुष्करं येन जित्वा त्वं राज्यं प्रत्याहरिष्यसि // 26 // पूर्व सर्वाङ्गशालिन्या मालिन्या सह कान्तया / प्राप्तोऽभूवमहं राजन् ! प्रणन्तुं परमेष्ठिनम् // 27 // तदीयभुवनद्वारि रक्तचन्दनचर्चितः। अदृश्यत ज्वलन्नेत्रः क्षेत्रपालो भयङ्करः // 28 // तं रक्तकणवीरस्रकशृङ्गारस्फारवक्षसम् / कटीतटनटद्धीरवीरघण्टाविराजितम् // 29 // रभसोत्तालवेतालनृत्यन्मृत्युकुशीलवम् / खड्गखेटकखाट्कारक्षुभितक्षुद्रखेचरम् // 30 // वीक्ष्य विक्षिप्तचित्ता सा समासादितसंभ्रमा / सुभ्रूरुवाच सावज्ञं विनिद्रकमलानना // 31 // त्रिभिर्विशेषकम् // अहो दिगम्बरः खेटशिरोहस्तः श्ववाहनः / क्षेत्रपालः त्रपालस्य घृणासौभाग्यवर्जितः // 32 // असावपि हि देवेषु प्रामोति गणनापदम् / महावृक्षोऽपि वा याति जात्या किं न दुमक्रमम् // 33 // इति तस्याः प्रजल्पन्त्याः सद्यस्तन्मृतिमध्यतः / निर्जगाम स्फुटा वाणी सिंहनादसहोदरा // 34 // आः पापे ! यन्महामोहादुपहासं करोसि मे / तदागामिचतुर्दश्यां करिष्यामि वधं तव // 35 // दुःश्रवं तद् वचः श्रुत्वा मालिनी सहिता मया / प्रसादयितुमारेभे भैरवं भक्तितत्परा // 36 // IIIIIIIIIIIIIIIsle
SR No.600422
Book TitleNalayanam
Original Sutra AuthorN/A
AuthorManikyadevsuri
PublisherZZZ Unknown
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy